________________
श्रूयते । अन्येषां संयतादीनां चानन्तानुबन्भ्यादीनामुदयस्य श्रवणात् अन्तर्मुदिक कालं यावत् । कारणे कार्योपचारात् कषाया अनन्तानुवन्ध्यादयोऽपि नरकादिदाः । इदमपि व्यवहाराश्रितमेव, अन्यथा ह्यनन्तानुबन्ध्युदयवतामपि मिथ्यारां केषांचिपरितनौवेयकेघूत्पत्तिः श्रूयते । प्रत्याख्यानाचरणोदयवतां देशविरतानां देवगतिः । श्रप्रत्याख्यानोदयवतां च सम्यग्दृष्टिदेवानां च मनुष्यगतिः । श्रथ एन्यः षोमशनेदेन्यः चतुःषष्टिजेदा थप्युनाविताः संजवन्ति । यथा संवक्षनः संज्वलनक्रोधः, संज्वलनः प्रत्याख्यानक्रोधः, संज्वखनोऽप्रत्याख्यानक्रोधः, संज्वखनोऽनन्तानुबन्धिक्रोधः। एवं प्रत्याख्यानाप्रत्याख्यानानन्तानुबन्धिक्रोधाः प्रत्येकं चतुर्नेदाः कृताः पोमशजेदनाजः स्युः । एवं मानमायाखोजा अपि ४ प्रत्येकं पोमशपोमशनेदाः स्युः । सर्वे मिलिताः चतुःषष्टिनवन्ति । यद्येषां चतुःषष्टिनेदत्वं न स्यात्तहिं श्रीकृष्णश्रेणिक-18 सत्यक्यादयः क्षायिकसम्यक्त्वधारिणोऽपि कथं नरकगतिजाजः स्युः । परं तत्र संज्वलनानन्तानुवन्ध्युदय एव कारणमिति तत्त्वं । “पञ्चरकेति" प्रत्यक्षरूपा दृश्यरूपाः । ननु निश्चितं । ते कषायाः पिशाचा एव मन्तव्याः। तेषां कर्तव्यमाह-उखयन्ति ते कपाया लोकं इमं प्रत्यक्षोपलक्ष्यमाणं समस्तं । तथा 5:खं शारीरमानसादिकं समर्पयन्त्युदग्रं महाविषमिति गाथार्थः ॥ ३० ॥
ये च कपायपिशाचैर्न उलितास्त एव धीराः प्रख्याप्यन्ते न वितरे । तपरिश्रीदमदन्तराजर्षिसन्धिमाइजूनामिलिजालस्थल पसत्थ, तिलवम जिहिं जए वस सुरथा शाई (३) ववहारि य लोय अस्थ, न दु दीस जिद्दि पुरवत्थसत्य ॥ ॥ चिंतिनु चित्ति अविसम श्रस्थ, करयखि कक्षतवरवनसत्व । सुसिखोयजुत्तिकारणि पसत्य,
221
XXXXXANA+.43