________________
सप्ततिका
उपदेश-कर्ण्य कर्यपुटकैः पटयो मनुष्याः । सत्पात्रदानविधये निधये शुजाना, नित्योचताः सुचिदितार्थचरा जवन्तु ॥ ११ ॥
॥इति सुपात्रदानोपरि श्रीजननन्दिचारतं श्रीविपाक श्रुताख्यातं समाप्तम् । अथ सर्वकषायपरिजिहीर्षयोपदेशकान्यमुपदश्यतेकोहाश्या सोलस जे कसाया, पञ्चकरूवा नणु ते पिसाया।
बलात ते खोयाममं समग्गं, मुलं समपति तहा उदग्गं ॥३०॥ व्याख्या-क्रोध आदिर्येषां ते क्रोधादिकाः । षट् च दश च पोश ये कषायाः प्रसिधरूपाः । कषायेषु क्रोध एव मुख्यस्तदनुवती मानश्च, योरेतयोरविनाजावः, यत्र क्रोधस्तत्र मानेनावश्यं जाव्यम् । यत्र च माया तत्र खोजा, एतयोरपि एकाचयित्वं, यः पुमान् मायावान् सोऽवश्य खोजानित एव, यः कश्चिन्निर्मायः स निर्लोज एव । तेच कपायाः कोषमानमायालोनरूपाश्चत्वारः प्रत्येक संज्वलनप्रत्याख्यानाप्रत्याख्यानानन्तानुबग्धिजेदेन पोमश बोझब्याः। सं पत्र ज्वखयन्ति चारित्रिणमपीति संश्वसनाः। प्रत्याख्यानावरणाः सर्वविरतिनिषेधकाः। न विद्यते प्रत्याख्यानं देशसर्वविरतिरूपं येषु तेऽप्रत्याख्यानाः । अनन्त जवमनुवनन्तीति अनन्तानुबन्धिनः । यद्यपि चैषां शेषकषायोदयरहितानामुदयो । नास्ति तथाप्यवश्यमनन्तसंसारमूखकारणमिथ्यात्वोदयादपकत्वादेषामेवानन्तानुबन्धित्वव्यपदेशः । यमुक्त-"जाजीवपरिसचचमासपरकगा निरयतिरिनरा श्रमरा । सम्माणुसंबविरबहस्कायपरिचायकरा ॥१॥"व्याख्या-यावली (घ) वर्षादीन् गवन्तीति स्प्रत्ययः । व्यवहारत इत्युक्तं, अन्यथा बाहुबड्यादीनां पशादिपरतोऽपि संज्वखनायवस्थितिः
220