________________
सीनमना जिनाशायाम् ॥ १०४ ॥ अस्मिन वत्सक यतितव्यं मा कृष्ठाः प्रमादजरम् । जननीत्युदीर्य तनयं प्रति सन निजं जगाम ततः ॥ १०५ ॥ श्रह कुमारः स्वामिनेष जवो ननु दवोपमाधारी । यत्रानेके सत्त्वा दुःखाग्निनरेश दान्ते ॥ १०६ ॥ तदुपशमाय घनाघनसर्वोत्कृष्टोरुवृष्टिसृष्टिसमाम् । देहि प्रसद्य दीक्षामर्थ्यार्त्तिविषादतापहाम् ॥ १०७ ॥ तदनु स्वमुखेन विनिरखानि । अनुशिष्टिमित्यभाषत प्रवर्त्तितन्यं यतनयैव ॥ १०० ॥ स्थाने याने पानेऽशने तथा समुपवेशने शयने । वचने विहाररचने प्राणिपरित्राणकृद्भव जोः ॥ १०५ ॥ तव गीस्तथेति नेतः प्रपद्यमानः स मत्रनन्दिमुनिः । श्रध्ययनार्थं स्थविरोपान्तेऽथ स्थापयांचक्रे ॥ ११० ॥ विधिवत्कृतोरुतपसा व्रतपालनतत्परेण नवमुनिना । एकादशाज्ञपधीता स्तोकेनानेइसाऽनेन ॥ १११ ॥ सुचिरं प्रपास्य संयममन्ते संख्यि मासमेकमसौ । आलोचितसर्वैनाः सौधर्ममवाप सुरलोकम् ॥ ११२ ॥ तत्रोपनुज्य जोगानवियोगानायुषः इये च्युत्वा । प्राप्योत्तमकुखजन्म प्रपास्य धर्म गृहस्थानाम् ॥ ११३ ॥ प्रान्ते प्रपथ दीक्षां जावी देवः सनत्कुमारेऽसौ । एवं ब्रह्मणि शुक्रानतनामन्यारखे चापि ॥ ११४ ॥ तत्सा (स्मा ) त्सर्वार्थाख्ये चतुर्दशस्त्रेषु जन्मसु सुरेषु । विषयसुखान्यनुभूत्वा ( य च ) ततो विदेहे नरो भूत्वा ॥ ११५ ॥ प्रतिपद्य प्रत्रज्यामज्यायः स्थानवर्जनोद्युक्काम् । प्रक्षिप्तसर्वकर्मा केवलमासाद्य वरबोधम् ॥ ११६ ॥ प्राप्स्यत्यक्ष्यमोहानतमु ज्ञानदर्शनसहायः । ज्योतिर्मयतामयते यत्रात्माऽसौ प्रदीप इव ॥ ११७ ॥ श्रीमनन्दिचरितं चरितं गुणौघरा
१ भगवता.
219