________________
उपदे
मसौरजः । सुरनिः कोकिशोदारमधुरारवमञ्जसः ॥ ३५ ॥ युग्मम् ॥ ईग्विधे मधौ प्राप्ते तच्चतश्चक्षतामधात् । पत्रव सप्ततिका. |ञ्चद्धपत्रस्य रागोदयमहागात् ॥ ३३ ॥ अहो मोहोदयः 'रापरललिई जगत् । सन्पुरः कस्य चातुर्यमनिवार्य परि-1 स्फुरत् ।। ३४ ॥ तादृग्विधविरागण यः प्रव्रज्यामुपाददे । सोऽपि चंचलति ध्यानाधिधिग्पुष्कर्मचेष्टितम् ॥ ३५ ॥ अथवा कस्य नोन्मादजननं यौवनं स्मृतम् । मद्यपानमिवोद्दामकामसंजीवनोद्यतम् ॥ ३६॥ मोहवासनया नूनमनया कुनयावनि। प्रेयन्ते प्राणिनः सवें विज्ञा अझानिका अपि ॥३७॥ धर्मश्रधान्नपटली प्रलीना क्षणमात्रतः । विषया
शामहावात्यावशतस्तन्मनोऽम्बरात् ॥ २७ ॥ सर्वः समुपदशोऽस्य जगाल हिमपिएमवत् । स्मरव्यापमहातापप्रसरोरुदि६ वाकरात् ॥ ३९ ॥ गता त्रपा नृपातङ्कादिव तस्करसन्ततिः । ननाश हरिणीवाशु मर्यादोन्मादसिंहतः ॥४०॥ सर्वः
कुलाजिमानोऽस्य मीनवनिर्जलाश्रयात् । प्रयातवान् परासुत्वमहो मुष्कर्मचेष्टितम् ॥४१॥ ततो निःसंगतोन्मुक्तमनसाऽनेन चिन्तितम् । पर्याप्तं व्रतकष्टेनानिष्टेनारिष्टकारिणा ॥ ४ ॥ अयिष्येऽहं निर्ज राज्यं साम्राज्यं यत्र चाक्षुतम् । शब्दादिविषयमामानजिरामानरं रमे ॥४३॥ चारकक्षिष्यवञ्चित्ते दधानः संयमारतिम् । यतः परीषदोदप्रसुजटैमहसोत्कटैः॥४॥ साधुवर्गमनापृष्ठय प्रन्नः स्तेनवजवात् । निर्गत्य गजवत्त्यक्तशृङ्खयश्चखितोऽहसा ॥४५॥ ब्यलिङ्ग बड्न्नने समागात् पुष्करी किएम् । तस्थौ तद्वहिरुद्याने ग्यानेडः संयमोपरि ॥४६॥ तरुणैररुपैः पर्षेः कोमः किसईस्तरोः। विरच्य स्रस्तरं स्वरं सुखोउ निजलीखया ॥ ४ ॥ विमुच्य वृक्शाखायां निजं धर्मध्वजादि सः । श्राजुहाव नराधीशं निशङ्कः पापक
Xi॥१३॥ मंशि ॥ धराद्यानपालकाशात्वा तदागममचिन्तितम् । चिन्तयामास चित्ते राट् कथमेकाकिताऽऽहता ॥भए॥
274
क