________________
ध्रुवं नग्नपरीणामशरणादनुजो हि मे। ततः स्वपपरीवारस्तं दिहकुर्बजाम्यहम् ॥५०॥ इति निषीय नर्ता प्रययावनुयायिन्तिः । वन्दित्वा तं जगादैवं नातर्जग्नोसि संयमात् ॥ २१॥ पूर्वमेव मयाऽऽख्यायि जवतो जवतोयधिः। उस्तरोऽयं जवाहदैस्तत्तथैवाजनिष्ट जोः॥ ५ ॥राज्येन न हि मे कार्य स्वीकुरु त्वं निजेप्सितम् । इत्युदित्वा ददावरी राजचिहानि तत्क्षणात् ॥ ५३॥ श्रामण्यममृतप्रायमपास्य विषसोदरम् । स राज्यमाददे मन्दबुद्धिः सिझिपराड्युखः॥४॥
कः काचमणिमादसे प्रोजित्वा रनमुत्तमम् । चक्रवर्तिपदत्यागाकडूत्वं कः समीदते ॥ ५५ ॥ पर सुविषमः कर्मविपाकः रखनु देहिनाम् । शूरोऽपि नीरूरत्राः दशे मूर्खायतेऽपि च ॥ २६ ॥ निःशेषः साधुवेषोऽस्मादग्राहि धरणीजुजा । रक्षा
दिव महारसमयशेन सुमेघसा ॥ १७ ॥ नागरान्तःपुरादीनामनिष्टोऽप्येष विष्टरम् । आरुरोह स्वयं कएमरीकः कस्तम्पाचरेत् ॥ ८॥ विवर्णरूपखावण्यमगण्यगुणवर्जितम् । उपाहसन्निम मन्त्रिसामन्ताद्या नृपानुगाः ॥ एए॥ हर्यशासनमासीनः शृगालः किमयं स्वयम् । घाक्षा जदयाईतामेति रासजस्य कदापि किम् ॥ ६ ॥ जनोकिमिति शृण्वानश्चकोप हृदि मिर्जरम् । प्रविशामि गृहं तावत् पश्चाविदा करिष्यते ॥६१ ॥ कुत्परीषदखिन्नात्मा ततो भोज्यमकारयत् । सूपकारमहास्निग्धमधुरास्वादम खम् ॥ ६ ॥ यदल्लया तद्बुजुजे प्रमाणातीतमेष च । सर्वान्नीन शाहीनरसनारसखानसः
६३ ।। श्रङ्गनाङ्गाखिङ्गनादिनोगाजोगप्रसङ्गतः । चदन्याशृष्यदास्यस्य समुत्पेदे विसूचिका ॥६५॥ निशानागमना-II * रतिः शूखं च सहम् । उदरं वृद्धिमापन्नं रुषः पवनसंचरः ॥६५॥ इंगवस्था:स्थेऽस्मिन्न कोऽप्यायाति सन्निधौ।
कः पश्यत्यास्यमस्वापि नष्टस्येत्यपवादकृत् ॥ ६६ ॥ वयस्यैरपि नोपास्यो निन्धमानो जनैर्धनैः । श्ररातिजातिवद्याति
225