SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ मनो जशम् । राज्यश्रियं प्रपद्यस्व मनज्यामहमाधिये ॥१॥ करमरीकस्ततःप्रोचे किं प्रपातयसि प्रजोपातकाम्नोनिधे-1४ रन्तामन्धमिव सत्वरम् ॥ १५॥ अहमप्यसि संसारोधिग्नचेता श्रनारतम् 1 दीक्षां कक्षाकरिष्यामि मान्तरायं विधेहि मे॥१६॥ विनिरुक्तं हिताशेन तथाऽन्यप महाग्रही । ततः पुनर्वाणैन युक्तमुक्तं त्वयाऽनुज ॥ १७॥न त्राएं चरणा दन्यत् पोतवनववारिधौ । पततः सत्त्वजातस्य निखाणस्यातिअस्तरे ॥१॥ परमेतदुराराध्यमधियामुतात्मनाम् । यतश्च-है। ट्र दुखतानानि करणानि स्वन्नावतः ॥१५॥ विकारो निवारोऽयं स्मरजः खटु देहिनाम् । नवे वयसि वर्तिष्पोस्तृषौका, * हृदि वर्धते ॥२०॥ गृहिनिः सह सम्बन्धस्त्याज्यो नार्यश्च बारिताः। सोढव्याः प्रौढचावेन उस्सहाश्च परीषदाः॥१॥ त्रातः खलु त्वमद्यापि वर्त्तसे यौवनोन्मुखः। न बुध्यसे धर्ममर्म सम्यगईत्मरूपितम् ॥ १५ ॥ पूर्वमाराधय श्राधममन्यस्य | सगुरोः। निर्विणकामनोगः सन् वार्धके व्रतमाचर ॥ २३ ॥ कातरै रनुष्ठेयं चारित्रं यद्यपि स्फुटम् । तथापि स्वप्रतिज्ञातं, नाहं शिथिलतां नये ॥ ३४ ॥ न हि धीरधियां किञ्चिदसाध्य वस्तु विष्टये । स्वीकृतं निर्वहन्त्येव धुर्यवदुधरं धुरम् ॥२५॥ यद्युत्सुकोऽसि वत्स त्वं तत्कुरुप्य यथारुचि । इत्युक्ते वार्यमाणोऽपि सुहनिरपि धीसखैः॥ २६॥ प्रवत्राज महाजूत्या कएमरीकः सहानुगैः । सङ्घरोः सन्निधावेष धारराध यतिक्रियाम् ॥ २७॥ यतिधर्ममुरीचक्रे पुएमरीकस्तु लावतः । ऽव्य|तस्तु दधौ राज्यमुहिग्नो जवचारकात् ॥ २॥राज्याधाराङ्गरुडलानो यावत्तावस्थिरो जव । सचिवरेवमाख्यातऽति-1 विष्टकियोधतः॥ २५॥ स स्वाध्यायजध्यानविधानविधितत्परः । सुरेन्योऽप्यधिकं मेने सुखं दीमाप्रपालने ॥ ३० ।। कियानप्यतिचक्राम काखः कौशखशाखिनः। एवं हि करमरीकरमर्षेहोजिकतात्मनः ॥ ३१ ॥ प्रामुरासीदिवश्चतमञ्जरी 273
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy