________________
छपदेश-
सचं हासो कस्सावि नेव काययो । घम्मियखोयाण विसेसई य तो वजिया श्मो ॥ २४ ॥ तं चेव मुर्णि इसिदं पतंमतिका पिआइपहिं पुण पुरक । तो मियनासीहिं सया होयब उत्तमजणेहिं ॥१५॥
॥इति हास्योपरि(हरि)केशिदृष्टान्तः ।। संयमिना संयमोपरि नारतिः कार्या । अत्रार्ये करमरीकदृष्टान्तष्टिप्यतेजम्बूषीपे विदेहेऽत्र विजयः पुष्कटावती। नगर्यो पुएमरी किण्यामासीहासीकृताहितः॥१॥विधाऽपि हि महापास्तत्रास्ते भूमिवश्वनः । कृष्णस्येव गृहे पद्मा पद्मावत्यस्ति तत्प्रिया ॥२॥कएकरीकपुण्मरीकावजूतां तत्सुतावुनी । सौम्यवेनाथ मइसा सूर्याचन्नमसाविव ॥ ३॥ बहुश्रुताः स्तुताचारा विचारागमपारगाः । श्रन्यदा समवासाधूस्तत्रोद्याने मुनीश्वराः ॥ तधियन्दिषया मातृजागाम सपरिवदः । धर्म सम्यक् समाकर्य कर्णाज्यामजयावहम् ॥५॥ वृहतनयमास्थाप्यारी राज्ये प्राज्यरमाश्रये । चमाहि जुजादीवानापुत्वमुपेयुषा ॥६॥ अधीस्य सर्वपूर्वाणि षष्ठाष्टमतपोजरैः । कर्मप्राग्जारमुछेध निरवद्यप्रतोद्यतःnn प्रभूतकालमाखम्ब्य संयमं संयमी हमी । शिवशर्म गताशमें खेले केवखमाष्य सः॥ युग्मम् ॥ त एव स्थविरास्तत्राजग्मुरम्येधुरुद्यताः । जग्मतुस्तन्नमस्याथै हावपि त्रातराविमौ ॥ए॥ तथ्यां धर्मकयां श्रोत्रपचीकृत्य कृतादरा। पुएरीकः प्रपेदेऽसौ रढमतमनोरथम् ॥१०॥ नत्वा गुरुं पुरी गस्वा समाहूय सदाहयः । कपरीकमुवावं ॥१५ ॥ सचिधानपि भूमिपः ॥११॥ वत्स प्रपाखयात्मीय राज्यमर्जय सद्यशः।अवियुक्ता मया मुक्ता नोगा रोगागमोषिताः॥१॥ धारिश्रापको धर्मः कर्मधर्माम्बुदागमःगतं तारुण्यमेव बाक् यथा शैखनदीजखम् ।।१३।। जझे मरणमासन्नं खितं तेन