________________
SIX
+%A4%
यति तत्र दशार्णजयः ॥ १॥ दशार्णशैखे जिनराजवीरस्तत्रान्यदागाजविकाम्रकीरः । तदाऽवनीशो वनपाखकेन, प्रवधितस्तीर्थकरागमन ॥२॥ कदकृत्प्रीतमना नरेशः, पीठोस्थितोऽस्ताजिनिवेशखेशः । गत्वा ववन्दे प्रनुमेष सप्ताष्टक पदां संमुखमर्थिवप्ता ॥३॥ स्वपीठमास्थाय पुनधुरीणस्तस्मै महद्दानमदादरीणः । ततः परं नक्तिसमुलसिष्णुश्चेतस्यदश्चिन्ति-18 तवान् विजिष्णुः॥४॥ वन्दिष्य एतं जिनपं तथा स्वः (श्वः), केनापि नावन्दि पतिर्यमा स्वः। ततः पुरं कारयति । स्म साकं, नानोत्सवैर्निश्युदयत्पताकम् ॥ ५॥ कृताइजर्ष निसलैः पयोजिः, सुगन्धितिः सितमगण्यशोजि । पाश्चाशिकातोरणचारुश्चन्मञ्चातिमञ्च मणिनिश्चितं च ॥६॥ दंदह्यमानागरुधूचितानं, प्रज्वाड्यमानप्रसरत्सितान्त्रम् । गृहे गृहे निर्मितनव्यखास्य, पुरं विनाति स्म गुणैरुपास्यम् ॥ ७॥ प्रातः शुजालकृतिशाखमानः, सामन्तमाखासमुपास्यपानः ।
आरूढवानुत्कटगन्धनाग, सर्वजितमिवांजनागम् ॥ ८॥ स्वरूपनित्सितदेवतानिः, प्रत्येक मुच्चैः शिविकाश्रिताजिः । अन्तःपुरीनिः सुकृतोद्यतान्तिः, समन्वितः पञ्चशतीमितानिः ॥६॥ नृपोऽनुगबुच्चतुरङ्गचक्र, स निर्ययौ स्वाबसथादवक्रः। जगत्तृणानं हृदि मन्यमानः, श्रीवीरपन्दनसाजिमानः॥१०॥ वादिननृत्यादि विक्षोकमानः, पदे पदे बन्दिनिरीव्यमानः । मनोरयातीतधनं ददानः, श्रुत्ताङ्गनामङ्गलगीतगानः ॥ ११॥ दशार्णजयोऽपि दशार्पशैलं, प्राप्तो खवङ्गक्रमुकाधिकैखम् । प्रोसीवास्तत्र महागजेन्झस्कन्धोपरिष्टादसकौ नरेन्द्रः ॥ १२ ॥ अन्तर्गतः समवसृत्यवनेखिकृत्वः सृष्टप्रदक्षिण उपासितगर्ववत्त्वः । नत्वाईतश्चरणतामरसे निविष्टः, स्थानं यथासमुचितं नृपतिः सदिष्टः ॥ १३ ॥ ज्ञात्वा१वभागामिदिने. २ स्वकीयः. ३ उपासितं गर्ववत्त्वं येन सः.
2.43
%