________________
उपदेश
सप्ततिका
ईण तहय माईण । चासोवि एस गरु जो सुमहप्पा पसंतमई ॥ ६१ ॥ श्रासाइवि कामं मणे माणगंपि नैव जो कवि-
। श्रम्हहिं पावकम्मेहिं दूरपरिचत्तधम्मेहिं ॥६५॥ सोहणमतवसाएं पत्ताएं ताएमेवमुक्कोस । तत्थ चचण्डपि खणा कवलनाएं समुप्पतं ॥ ६३ ॥ जह तेण खुड्डुगा वि मुखिया गुणिया पसंतवयमश्णा । निग्गहिन ना रोमो तह अन्नहिपि कायवं ॥ ६ ॥ तदितं दखूण सुछ परितुच्माणसा बनरो। जह ते खमगा जाया समझसियकेवखनापा ॥६५॥ श्रन्नेवि तहा धन्ना कयपुन्ना उत्तरित्तु जवजयहिं । पार्वति सिझिसुरकं सुनिग्गहकोइनिग्गहिणो ॥६६॥
॥इति क्रोधपरिहारोपरि श्रीकूरगमुकदृष्टान्तः॥ अश्च मानपरिहारोपर्युपदेशमाह - महारिसीपं अरिणा समाणो, न श्राणियबो दिययम्मि माणो।
धम्मं अहम् च वियाणमाणो, हुजा जणो जेण जडोवमाणो ॥ ३४ ॥ व्याख्या-महान्तश्च ते शषयश्च महर्षयस्तेषां महर्षीणां अरिणा वैरिणा समानः सदृशः न ह्यानेतन्यो हृदये मानो-|| हङ्कारः धर्म च पुनरधर्म वि विशेषेण जानन् जवेत् नरः बेन मानेन जमोपमानः मूर्खसदृशः माने मनस्यायाते सति कानवानप्यज्ञान एवं स्यादविनयशीलत्वादिति काव्यार्थः ॥ ३४
तपरि दृष्टान्तमाहश्रीमदशार्थपुरपत्तनमस्ति चङ्ग, प्रोत्तुङ्गतीर्थकरचैत्यकृताजिषजम् । मुक्ताधिकः शुजकरः करटीव नमः, दोणीपतिर्ज
242
॥११॥
R%A5%%%