________________
उपदेश- ॥१२॥
OM
स्य जावं हरिरान्तरणं, दयावहो श्रख मनः सरजम् । जिनार्चनायां परमत्यजेयं, मानं वइन सम्पति दृष्यतेऽयम् ।
सप्तरिय. ॥ १४॥ यथावशेषेरसुरैः सुरेशैः, सर्वद्धिजिः सर्वबबैनरेशैः। पूज्यन्त एते युगपजिनेशाः, स्युः पूजिता नैव तथापि लेशात् ॥ १५॥ गुणैर्जिनाः स्युः पुनरप्रमेयाः, पूजा कृता स्थानविकैस्तु मेया । शक्त्याऽहमतस्य ततो यतिष्ये, मानस्य मोक्षाय शुलं करिष्ये ॥ १६॥ अथो चतुःषष्टिसहस्रदन्तावसान हरिजैनमताधिगन्ता । ऐरावणाख्यत्रिदशादजङ्गानिमापयामास गिरीन्तुङ्गान् ॥ १७॥ एकत्र चैकत्र गजेऽघिसीना, मूओमजूत् पञ्चशती नवीना । युक्तोपरि बादशतिः समन्तात्, प्रत्येकमष्टाष्ट शिरस्सु दन्ताः ॥१॥ जाताश्च वाप्योऽनुरदं तथाऽष्टी, वाप्यांच वाप्यांकमलानि चाष्टौ । प्रत्येक मजोरुहि पत्रखई, मध्यस्थरैकर्णिकया सुखदम् ॥ १५ ॥ प्रासाद एकोजनि कर्णिकायां शचीयुगध्यास्त. हरिस्तकायाम् । पत्रेष्वयं नाव्यविधि नवेषु, प्रत्येकमालोकयति स्म तेषु ॥ २०॥ स्वाराज्यलदम्या च सुपर्वराजस्तान्यपाऽपश्चिमतीर्थराजः। कतुं नमस्यां समुपेयिवानक्केदादशााख्यगिराववानः ॥ १॥ प्रदक्षिणीकृत्य जिनं गिरीन्छ, गजोपरिस्थे प्रामत्यपीन्छ । गजाग्रिमांही नुवि तत्र मग्नौ, यतोऽम्बुसिक्ताईजुवीव लग्नौ ।। २२ ॥ तीर्थ गजाग्रपदकं तत एव जातं, नापी-10 |ऽय ते हरिमवेक्ष्य नवर्थिजातम् । चिन्तामिमां हृदि चकार हरेर्यदाहो, स्त्रैणं रमावलमनुत्तररूपमाहो ॥ २३ ॥ ही कूपमएडुक श्वात्र गर्वे, धृत्वाऽऽसदं लाघवमत्यखर्वम् । ततोऽनयाऽनर्थसमूहका , कृतं ममोसमधर्महत्र्या ॥२४॥
॥१२॥ ध्यात्वेति सदुधिरिव प्रवासान, स पञ्चजिष्टिनिरात्मवाखान् । क्षणात्समुत्वाय चरित्रनारं, समाददेऽहन्निकटेऽनिवा-11 १ अन्यान् सर्वजीवान् पातीति अन्यपः अन्यपश्चासावपश्चिमतीर्थराट्चान्वपापश्चिमतीर्थराट् तस्व. २ भच्याद्रः.
244
तत्र मझौ, यतोऽम्बुसिता॥ ११॥ प्रदक्षिणीकृत्य जिनाराजस्तान्यपाऽपश्चिमतीर्थ