SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ उपदेश सप्ततिका, ॥११३॥ व्याख्या-येन जावेत् बन्धुजने सगीन ( स्वजन) वगें विरोधो विग्रहः, अथ च विवर्धते राज्ये धने च मोहः हः यश्च जहिपतो जगवञ्जिस्तीकरः पापतरो. पापवाय र प्ररोहः ) अङ्करः, न सेवितव्यः विषमः स लोनः विशेषतः साधूनां निलोजतैव श्रेयसीति कान्यतात्पर्य ।। ३६ ॥ क्रोधमानोपरि ज्ञातयं पूर्वमुक्तं । अथ पुनरेकत्रव दृष्टान्ते कषायचतुष्कमुन्नाव्यत बसिराजचरित्रानुगतमित्यर्थः। जयवं एस जीवो कोहाइहि कह रोखविज? जयवं समाइस सो संसारियजीवो पजूयकालं नमित्तु जवमने । पुस्मोदयप्पसाया मणुस्सखित्तम्मि वरगामे ॥१॥जिणदासो जिणदासो सिही दिछी सो मया (ए) सहि । तद्दहियत्तं पत्तो नाम राई जिएसिरित्ति ॥ ॥ सम्मईसएवासियमस्स कुकुवं समग्गमवि अस्थि । चंदणतरुसंसगी सुवासियं कुणइ सबवणं ॥ ३ ॥ नियपरियणाणुरूवायारवई जिएसिरीवि संजाया । परिणीया जोगपुरभिएण सा विमलसलेण ॥४॥ तग्गेहे सा जिणवरधर्म सम्म करे गुरुपाए । बंदर निसुण धम्म गुरूण पासे गुणावासे ॥ ५॥ संजाया से पुत्ती कुकुंबवत्तएं समणुपसा। जिसुखवि विपील परिणी धणसिरि कन्नं ॥ ६॥ इत्तो विन्नत्तो मोहजूवई गयवरेण दोसेए । मह जिम्बंधवेणं नामेणं रागकेसरिणा॥७॥तायस्स चित्ततोसो तेए कई रिजवनमामाई । तनहुन्जाउस्स महका विखसियं पिबह खएछ ।७॥ युग्मम् ॥इय जनविरो पपमिय पाए पिठयो त स निजा। सामरिसो जिएसिरिथंतियम्मि तस्संनिहाणेण ॥ए । सानियबहूए उवरि संपन्ना बहुयदोसरोसिला । दिघारनिहुदिनीयती सा जसा जमणोध ॥ १०॥ पजलयंपि दु पुजा रुका धिश जणे गाखीले । नदु किंपि खिवाय तहा जायणे जोयषावसरे ॥ ११॥ केवलमेई तहा श्रकोसे देश ने संतावं । थाइप मत्थायम्मि 246 बा॥१३॥
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy