________________
स्त्वया ॥ ३६ ॥ एकस्या जवरे जन्म सन्महिष्याः समाश्रितः । ततोऽयं कम्पते दर्श दर्श तावकदर्शनम् ॥ ३७ ॥ सर्वेषां प्राणिनामिष्टं मिष्टं क्षीरमिवानिशम् । जीवितव्यमिति श्रुत्वा नुत्वा गोपो मुनीश्वरम् ॥ ३८ ॥ चक्रे हिंसापरित्यागं रागं धर्मेऽदत्तराम् । अन्यदा गोकुखेऽहं स इंसवन्मानसे गतः ॥ ३५ ॥ मादिवं वृत्तमाकर्ण्य वर्ण्यमेतच्च दकात् । हननं सर्वजन्तूनां दूनानामहमत्यजम् ॥ ४० ॥ त्वत्पद्यनिरामायामायासीदेष मत्समम् । याचतेऽद्याजयं देव केवलं युष्मद दिवानी निरा पारवश्येन पीमितः । साम्प्रतं चात्यसौ दीनो मीनो यादृग्जलोकितः ॥ ४२ ॥
महिषमालोक्य शोक्ययं ध्यातवान्नृपः । कोऽपि नास्त्युपकारी वा जीवानां चमतां जये ॥ ४३ ॥ न कश्चिवेत्ति चाघमकर्मणां विषमोदयम् । जीवा नरकतिर्यक्कु न दुग्धा भ्रमणादमी ॥ ४४ ॥ जीवयोनिषु चाम्बानाज्ञान (स्ते संचरन्ति ही । विवेकं दधते नैव देवदत्तविरुम्वनाः ॥ ४५ ॥ निगोदेषु परिभ्रान्ताः श्रान्ता नैव कथञ्चन । प्राप्ता जूरिपरिस्वेदवेदनेदकदर्शनम् ॥ ४६ ॥ कुर्वन्ति नटवश्वास्यं दास्यं दासा इवानिशम् । भजन्ते बहुरूपाणि पाणिपादादिचेष्टनैः ॥ ४७ ॥ तनन्ते, मुखदुःखानि खानि कट्वेंऽइसां जवे । जीवा इति विमृश्यान्तः शान्तवृत्तिर्नृपोऽभवत् ॥ ४० ॥ ददौ जनेषु चादेशं देशमध्येऽस्य कोऽपि यः । महिषस्य वधं कर्ता हर्ता विरसोऽस्म्यहम् ॥ ४९ ॥ चतुष्पथे चतुर्दिकु जिकुवन्मदिपस्ततः । सर्वत्र जमति स्मायं सायं प्रातर्दिवा निशि ॥ ५० ॥ जुङ्क्ते पिचति च स्वैरं स्वैरं शेते च तिष्ठति । कीमनं कुरुते स्वैरं स्वरमायाति याति च ॥ २१ ॥ परिचभ्यैकदोयाने मानेन परिपूरितः । कुमारी वखवत्कोटीकोटी राजो मृगध्वजः ॥ ५२ ॥ प्रतोय समायातः पातकोपरि बधीः । दृष्टौ स पतितस्तस्य पश्यतो हरवत्पशुः ॥ २३ ॥ तद्दर्शनसमुद्भूतनूतन कोधस
483