________________
ममतिका.
उपदंश
अथ ये धर्मतत्त्वार्थ नावबुध्यन्ते सुधियते सुखिनः सन्तो नवं पर्यटन्तीत्याह
अन्नाषया दोसवसाणुजात्रा, मुणंति तत्वं न दु कि पि पावा ।
जवंति ते पुरूदरिद्ददीणा, परम्मि लोए सुइ विप्पहीणा ॥६॥ लारस-माजानताया दोपस्तस्य वशस्तस्य अनुजावात्तन्माहात्म्यात् मुणंति जानन्ति तत्त्वं परमार्थ न दुइति वाक्याजुद्वारे किमपि पापाः पापकर्तारः, तेषां किं फलं स्यादित्याशयाह-जवन्ति तेऽज्ञानवर्शवदा श्रत एव श्रधर्मिणः पुःखदारिद्यान्यां दीनाः अत्र जवे परत्र जन्मनि च सुखविंप्राणाः स्युः एतत्सर्वमझातृताजृम्नितमिति काव्यार्थः ॥
अत्र वधूचतुष्कज्ञातमाख्यायते। अत्रैव हि राजगृहे गजवाजिविराजिरम्पराजगृहे । श्रीमगधदेशपेशलमहीमहीयोऽङ्गानाजरणे ॥१॥ तत्रासीहासीकृतधनबोकः सदापि गतशोकः । श्रेष्ठी धनो धनोपमदानः सन्माननूपतेः ॥२॥ तज्ञायाऽजनि ना निर्मितनवा कुटुम्बवर्गस्य । अखिवा शवलाः स्वकलाविसासरूपाधया विजिताः ॥ ३॥ चत्वार श्व पुमर्था ध्वस्तानस्तिथाऽर्जितम
हार्याः । अजनिषत चतुःसमयाः सयावधर्णितास्तदङ्गरुद्दाः ॥४॥ धनपाखस्तत्राद्यस्ततो वितीयो बनूव धनदेवः । धन- सदस्तृतीयकोऽजनि धनरक्षितनामकस्तुर्यः॥५॥जार्या आर्याचरिता शासन्नेपामथो मिथोऽषाः । वेषाखतकाया निमायाः प्रविखसहाया: ॥६॥श्रीराधा बदम्याख्या परा तृतीया धना च धन्याख्या । एताः कुटुम्बजारोघरणकधुरं
१ पण्डितैर्वषिताः
१३॥
--***-*****--***--
386