SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ उप० १८ श्राददान्मुदाऽष्टचत्वारिंशत्साहस्रिका महाविद्याः । श्रनाता विषद्भिस्तामु चतमः स्फुरधिद्याः ॥ १० ॥ प्रथमा गौर्यथ गान्धारी प्रज्ञप्ती सरोहिणी ख्याताः । गलत यूयं विद्यासमृद्धिमाजस्तकं शैखम् ॥ ११ ॥ स्वजनं प्रयोज्य तात्रिनश्वरं सर्वमपि हि कुर्वाताम् । वैतान्यशैलशीर्ष श्रेण्योः सद्दक्षिणोत्तरयोः ॥ १२ ॥ षष्टिपुरात्युत्तरदिशि पञ्चाशद्दक्षिणाह्नयश्रेण्याम् । विनिवेश्य कुरुत राज्यं समादिदेशेति जोगीन्द्रः ॥ १३ ॥ जिनचैत्यानां च जिनानां च तथा चरमदेहिनां अधिनाम् । कार्यालयकृतामथ पराजविष्यन्ति येऽत्यधमाः ॥ १४ ॥ बलवत्तया नजोगाः परवनिताबुन्धमानसा ये च । मोदयन्ति तान कुशिष्यानिव विद्याः सर्वया सद्यः ॥ १५ ॥ प्रकटितनिश्चल शिष्या (क्षा) मित्यहिनेतुः प्रशस्तिमालिख्य । तौ तत्प्रसत्तिमुदितावानम्य युगादिजिनराजम् ॥ १६ ॥ वन्दित्वा चाहीशं विमानमाधाय पुष्पकाजिख्यम् । श्रारुह्य तदतिरम्यं कचमहाकचयोः प्रदर्श्य पुनः ॥ १७ ॥ श्रीमयुगादिसद्गुरुसेवोरुफखं निवेद्य जरतस्य । श्रादाय स्वजनजनं सर्व गत्वा च वैताढ्ये ॥ १८ ॥ श्रेण्युत्तरदक्षिणयोः संस्थाप्य पुराणि चातिरम्याणि । निष्कष्टकराज्यसुखं नमिविन मिन्याम - नुबभूवे ॥ १९ ॥ बहुकालमाकलय्य श्रियममखामविकलं व्रतमुपेत्य । श्री सिद्धिशैखशीर्षे केवसबोधं समुपलभ्य ॥ २० ॥ कोटिघयसाधुयुतावक्षयपदमा ( पतुस्तकौ ) ससादतुः प्रान्ते । सगुरुसेवाफलमिदमिह वोद्धव्यं समग्रमपि ॥ २१ ॥ यदें हिकामुष्मिक कार्यसिद्धिः, समृद्धिवृद्धिश्व विशुद्धबुद्धिः । स सरूपास्तितरानुभावः, सर्वोऽप्ययं चेतसि वेदितव्यः ॥ २२ ॥ एवमात्मनि विचिन्त्य सुधीतिः, समुरोः पदपयोरुसेवा । सर्वकालममखेन विधेया, मानसेन खषु शुरुमेघसा (मन) ||२३|| ॥ इति सरूपास्तिविषये नमिविनमिदृष्टान्तः ॥ 205
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy