________________
*
ते धनिकवेश्मनि बाक् स्वयं प्रणश्य प्रयातवान् दम्जी। नापुण्यप्रगुणनृणामाशाःप्राप्तावकाशाः स्युः ॥९॥ अत्रान्तरे दिनोदयसमये समियाय वेश्म जिनदासः । तावक्रगदुः पौराः समपरजनीं त्वयाऽधायः॥४०॥ प्रामित इत्युक्तेऽसावाइ श्यामास्थलाक क्षणत एव । एवमिति प्रतिपाद्य प्राप स्वं धाम सविषादः॥१॥ तघीयोद्घटितकपाटसंपुटं मानसेऽतिसंज्रान्तः। यावदपश्यत्सुरगस्थानं तावत् पश्रश्रान्तम् ॥ ४॥ हरिगाकसय्य सहसा हर्षविषादध्यासमाश्लिष्टः । चिन्तितवानिति सन्मतिरहो उसं धर्ममार्गेऽपि ॥ ३ ॥ ध्रुवमस्त्यगण्यपुण्याच्युदयो ने कश्चनाप्यनिर्वाच्यः । व्यपहृत्य पापबुझ्या व्यमोचि यजात्यइयरत्नम् ॥ ४५ ॥ यद्यम्नसि दाहकता सूर्यान्युदयेऽपि तीव्रतिमिर स्यात् । चन्छेऽङ्गारकवृष्टिस्तत्किं करणीयमत्राः ॥ ४५ ॥ ईगपि धार्मिकत्वं धृत्वा कृत्वा च तीतरमायाम् । दुष्कर्मेद्दकर्ता धा कस्तत्करक्तियम् ॥ ४६॥ परमेष एव सुषु श्लाघ्योऽनोरुसझुणस्तादयः । येनोत्पथेन पादा न धृतास्तत्तर्जितेनापि ।। ४ ।। सुष्ठुतरमिति विदित्वा नत्वाऽजिज्ञः सदैव जिनदासः । तमपासयत्प्रयलासुसाधुरिव सत्त्वसंघातम् ॥ ४० ॥
अथोपनयः
यथा स जात्यस्तुरगोन यातः, कुमार्गमात्यन्तिकतामनेऽपि । तथान शुधावन सत्तमाना, कदापि हि स्यात्स्वखनाऽपकापि ॥४ए॥
304
**5.4