________________
रूपदेश॥ १ ॥
नो वाश्चतुरोचिता मम मुखे नो कौश पेश, किसिसे पाटवं न हि सदाचारे विचारेऽप्यहो । मौर्य रचयन्निदास्मि यदहं धर्मोपदेशखास चिन्तामणिकल्पसगुरुपदमन्दमसत्तेः फलम् ॥ ६ ॥
ज्ञानान्धितखोचना न हि जनाः संविधते कुत्रचिन्मोक्षाध्वानममानमान विवशाः संसारकान्तारगाः । यावन्नो सुगुरूपदेशचतुराप्रायः समापद्यते, सत्यस्मिन्निह कौशलं सविपुलं दुर्बोधशास्त्राध्वनि ॥ ७ ॥ इह जन्यसत्त्वचेतः प्रतिबोधकृते प्रतन्यते मयका । स्वकृतोपदेशसप्ततिकायाः स्पष्टाक्षरा टीका | H • इह हि जव्यजीवराजीवकाननसमुझासननच्या दिनकरदीधितितुल्याया अनङ्गसंवेगरङ्गचङ्गसदिक्षु क्षेत्रपरंपरापरिवर्धन निर्मख जज कुष्याया अगव्यगुणश्रेण्याधारजनमनोहारप्रसरत्पुण्यप्राग्भारप्रोत्तुङ्गशृङ्गमहाविदारशिरः पताकिकायाः श्रीउपदेशसप्ततिकाया वृत्तिर्विरच्यते । तस्याश्च प्राकृतमयमिदमादिकाव्यं तथा
तिस्थंकराणं चरणारविंद, नमित्तु नीसेससुहाण कंं ।
मूढो वि जासेमि हिवएस, सुणेह जल्वा सुकयप्पवेसं ॥ १ ॥
व्याख्या - काहो जन्या यूयं शृणुत, अहं हितोपदेशं जाये कथयामि । किंभूतोऽहं ? मुग्धोऽपि मुह्यतीति मुग्धः देयोपादेयबुद्धिर्विधोऽपि । हितश्चासाधुपदेशञ्च हितोपदेशस्तं तथा । किंजूर्त दितोपदेश ! सुकृतप्रवेशं सुष्ठु कृतं सुकृतं तस्थ प्रवेशो यस्माद्येन वा तं तथा । न हि हितोपदेशसमाकर्णनमन्तरेण कस्यचित्सुकृते शेमुषी सन्मुखी नतामास्कन्दति
१ दुर्विधो मुच्धः
2
सप्ततिका.
॥१॥