________________
॥ श्री उपदेशसप्ततिका ॥
। सवृत्तिः ।
। नमो गुरुचरणेभ्यः ।
विश्वाभीष्टविशिष्ट कार्यघटनासामर्थ्यमत्यङ्गुतं विचाणः शुचिसच्चरित्रविलसच्चित्रैः सदाऽखङ्कृतेः । प्रेमादियामृतेन जरितः सद्वृत्तताशालितः, श्रेयः श्री शिरसि स्थितः सृजतु शं शान्तीश्वरः स्वर्पदः ॥ १ ॥ श्रेयोराजिसरोजिनी दिनकरा जताङ्गिनङ्कराः, सर्वावद्यमहादु सिन्धुरवरा ज्ञानश्रिया बन्धुराः । ये जुताः किख जाविनोऽपि जुवने ये वर्त्तमानास्तथा, ते सर्वेऽपि जिनेश्वराः सुखकराः स्युर्देहिनां सेविनाम् ॥ १ ॥ वन्दे गणधरवृन्दं विवेकवले कनिर्मितानन्दम् । यच्चरणनमस्करणं, निविरुमद्दाजमिमजयहरणम् ॥ ३ ॥ श्रीदेवि कुरु प्रसादमसमं यस्मादहं सन्मतिः, स्यां दुर्बुद्धिरपि प्रवीणपरिषत्सन्मानदानोचितः । किं कृष्णाञ्जन पर्वतोऽपि धत्रखीजावं जजेन्नाञ्जसा, गौरोदारसुधांशुदीधितितरैः सम्बन्धमासादितः ॥४॥ सगुरुचरणं शरणं कुर्वे सर्वेऽपि यत्प्रसादेन । विद्याविनोददेशा, जायन्ते सफखताचाजः ॥ ५ ॥
1