SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ 1 चपदेश॥ १५४ ॥ सा उमा संपन्नो । जहा जसो निद्दादरिहालखी चू वशिष्ठ तहा तहा निराकंखी हूर्ज पढणगुहशोबरि, कालकूमाल वि अरु मन्नमाणो चद्दरपुव बिकापरावसणं निचं पमिर्च सुयइ, जाव सर्वभवि सुर्य विस्तरिय भये । तच गुरुणानिहियं - "हो व पुंरुरी तहाविवाहवसर्ज तुमए अयणत्यमेव दिरका पवन्ना आसि । ततो नरसुरापत्रग्गसुरकसंय तिसंयायगमागममधी श्रं तं तहाविह किलेसलेसेदिं समहिगम्म मुद्दा कई हारिआइ नरयतिरियरकारकजण - सीए निद्दाए पारवरसेष १" । तेणुञ्ज वियं तर्ज - "जययं को निद्दमासेवमाणो प्रत्थि । किं केाऽवि असदमा हियं तुम्हाणं ? भए कलेऽवि एकलए गुणियं सुयं, सधेहिं सुणियं, तुम्हेहिं किमु न डु सुखियं !" । तर्ज गुरूहिं नायं “एसो न सदुवएसोचिर्च पञ्चरकमुसाजासिलो” । तो गुरूहिं उवेरिक परिस्किर्ज कूरुकासावणो व वशिए । तर्ज विसघारित व निठुरप्पहारमुष्ठितं व महया सद्देाहू वि मूर्ज व सद्दमप्पयंतो दिवाऽवि नायाविदे सुमिणे पितो मत्तवास व मुहे असंबद्धचयलाई पलवमायो गुरुदिं पुणो पुणो वामपि पोहित्तु एवमुववि - "अहो पुंरुरीय तुमं वयंसि "नाई मायं पि सुरमि" एवं पुए किं धंघलो व दीससि ?" । तत्तो तेपोश्यं गुरूणं-"जयवं तुझा जंती समुप्पन्ना एसो सुत्तोत्ति, अहं पुण सुत्तत्थं परिजावंतो अत्यामि, मोष मलीयो सबै वि अंतिमावन्ना, नाई पुल नि दालू" । तर्ज सदेहिं पि नायं "श्रयं पञ्चरकबायरमुसानासि त्ति” विरता गुरुखो वाढं सधे साहुणोऽवि पेरितो जहातहा पखवर, बहुचररोस पर्जसमेव समुबहइ । तर्ज भोदरायवक्षेण दुग्गइएयस्स हिययं रोहियं । न दूरी मूल सदागमो, पएको सबोहो, दूर पक्षाणो हरिणो व परखोआ चारिचधम्मो, विरत्ता सब विरई सबहा, सम्मोऽवि नको । त 308 सप्ततिका । १५४७
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy