________________
सूरत्थमणे घोरंधयारपूरोध पसरिज मिहादसपो। एवं मुसावायअदत्तादायप्पमुहेहिं मोहरायसेनिएहिं सबेहिं पि मिलित्ता पांते निद्दाघुरघुरए खित्तो मरणधम्ममावन्नो पमि निगोयम्मि । तर्ड एगिदिएसु रिकार्य जमित्तु । जहा तेस संसारिजीवेण निदादोस परवसेण चद्दसपुषाणि विहिसा मुद्दा हारियाणि तहा बने विहारिति । तम्हा निहापमायप्पसरो वारेयवो सुसाहूएं । जर्छ नत्तं"जइ चन्दसपुवधरो वस निगोए थर्णतयं कालं । निद्दापमायवसई ता होहिसि कह तुम जीव ॥३॥"
॥इति निघोपरि पुष्करीकदृष्टान्तः॥ ग्रह चत्तारि विगहा वोयबा । विगहोरि दितो दंसिलरइत्येव जारहे वासे धणधन्नपुन्ना पुरी कोमिन्ना । तत्थ जिणधम्मजणियजद्दो सुजड़ो नाम सावर्ड परिवस । तस्स। सुनंदा नाम जाया। तीसे रोहिणीनामेण जाया मुहिया। पाणेहिंतोऽपि सा अपहिया दिया। पमिवन्ना सुस्सावयधम्म । धन्ना बंद देवे, गुरुयो य पञ्जवास, मुग विविहाट धम्मकहान, गुण जण य साहुणीण पासे सुस्सावनचिया चिश्वंदगाई सुत्ताई, तहा नवतत्ताई पुवति । तठ मणुझे तारुले कायम्मि समुन्ने परिणीया सा घरजामाउयत्ताए रस्कि-? एण वणिएण विमलानिहाणेण । तन सा जगणीजपवनदाणेण कुणइ सम्म जिणधर्म, तीए सनायलरकं साहियमहीयमिकगमणाए कम्मग्गंधपयरणाऽयं, अंगीकयाणि पजापीकयसुकयाणि जणियपंचकरणजयाणि बारसवयासि, पाखेश निरश्याराणि, कुष सामाश्यपोसहाश्यमावस्सयमवस्समनाखसत्ताए।
309
।