________________
उपदेश
॥१५॥
इत्तो मोहमहाचरमेण चिंताजरत्ताए दिघा दसावि कहा। तर्ज मंतिसामंतेहिं साहियं-"सामिय काऽवि संपयंसप्ततिव चिंता, समाश्सन देवा, किं कळं किं करूं?" | तर्ज मोहेणुतं-"श्रम्ह पमिवरकचारित्तधम्मरायपरके रोहिणी साविया अश्व धम्मजाविया दीसइ । त किमियाणिं करणिकं पाणीयपूराई पुषमेव पालीवंधणं सोहणं'। तो तेहिं हसित्तु । वुत्तं-"सामि ताव सधोऽवि जो सप्पाणो जाव न तुम्ह माणुसदासपेसगोयरं नागबति" । तत्तो मोहराणा उत्त“पसिजई कोऽपि जो त रोहिणं परम्मुहं निवत्ते'। त जाव ते कमवि समाहूय वयंति तावुद्धसिर (य) सरीरा धीरा विकहानिहा मोहनहिया सयमेव समुहिता एवं पन्नवश्-"सामि मह चेव दिझाउ आएसो, मा किका विवंचो, | पस्सामि ताव तीए ससं" । त सधेहिं पि सन्निया संपत्ता तस्सगासमेसा सरोसा रायकहा-देसकहा--जत्तकहाइस्थिकदाहिं चचप्पयारं नियरूवं काट तथयण मोश्ना, परमजोशणीव श्रदंसपीनूय निलुक्का तस्सरीरे ।सा पिचमायप्पसाएणं न किंपि घरकह सकाइ, सुहेर्ण चेव निवहतीनोयणचायणचिंतानिम्मुक्का चिय। तङ जिएइरं गंतृण सा वायाखमबखं पस्सइ, सदजावे अन्नाए सावियाए पासमार्गतूण कन्ने पविसित्ता जासश्-"इखे मए तुम्ह घरपवुत्ता एरि
सी वत्ता को कया, सा सच्चाऽसच्चा वा?" सा श्राइ-"नेयं घमा, श्रसंगयं केणावि असहणेष साहियमेय" । तत्तो * रोहिणी वुच्चय-"सच्चा तुमं मामवि श्रवखवसि" । तले सा मिनपश्-“हे मुसानासिणि एवं कई कहासि अदि
एवं परोप्परं खग्गा पाविकपरिवामी महारामी। तीए सहिं रोहिणीए जिणगिहमागम्म विमुक्कचिश्वंदणनवसाया सासूए वत्तं बहूए कहा दुसाचरियं सस्सूए पुरो पयास निका मकाया रोहिणी कहं तुम्हाणं घरे वीवाइमर्सवो केरिसी
310
॥१२॥