________________
2.6
दीनानाथजनानेव पालयन्नतिवत्सखः । कृपापात्रमद्वाढमतिथिप्रियकारकः ॥ २ ॥ नर्तकी ननर्त्तास्य कीर्त्तिर्विश्वान्तराङ्गणे । परोपकारिणां नृणां कः श्लाघां कुरुते न हि ॥ ३ ॥ तत्कीर्त्तिदेषिणी मुग्धा वृका ग्रामवासिनी । तं निन्दति सदाकालमा दानपरायणा ॥ ४ ॥ विदेश्यानेष पापात्मा विश्वासापनमानसान् । निपात्य धनलाजार्थं गर्त्तान्तः क्षिपति ध्रुवम् ॥ ५ ॥ मायावी मधुरालापी पापी वशकमुख्यकः । प्रातः को नाम गृह्णीतेऽमुष्य वृद्धेत्यजापत ॥ ६ ॥ अयस्कुश चोरयित्वा सूचीमेष प्रयछति । धर्मिताऽस्यास्ति विज्ञाता किमतः परमुच्यते ॥ ७ ॥ अन्यदा कोऽपि निश्यागात् पथिकः सुधयातुरः । तन्नाम पृवँखोकेन्यस्तृष्णासुर्भोजनाशया ॥ ८ ॥ तदा च तगृहे किश्चिनोज्यं नोकरितं खलु । स दानव्यसनी वाढमतप्यत निजे हृदि ॥ ए ॥ ततः कस्याश्चिदाजीर्याः सदनात्तक्रमानयत् । सर्घृष्टिकं याचनकं जोजयामास सादरम् ॥ १० ॥ ममार देव दैवसूत्रमनीदृशम्। प्रतिकूखे विधौ पुंसां दितमप्यदितायते ॥ ११ ॥ आज रिकाशीर्षगायां कोषायां यतोऽपतत् । व्योमाध्वयातृशकुनिका मुखादिमुखाधिपम् ॥ १२ ॥ प्रातर्जइर्ष जरती दृष्ट्वा कार्पटिकं मृतम् । दृष्टं दातुश्चरित्रं जो पुराचारोऽयमीदृशः ॥ १३ ॥ सोजातिविशेन इहाऽनेन निपातितः । खात्वा प्रबिधनं कूटाधराकः कोऽपि याचकः ॥ १४ ॥
१ सृष्टिः कन्दविशेषः
2.7