________________
सप्ततिका.
उपदेश-17 प्रान्ते विहितानशना व्यसनाप्तावप्यनाप्तगिराया। शिविपरवीलापमापदपारमा विनिर्मुक्का ।। १७ए॥
नुस्वा नोगान् विविधान् वैवुधजवसनवान्नजातीयान् । नःश्रेयसी गतिमपि प्राप्स्यति शीयानुजावेन ॥१०॥ ॥१३॥
शीलपलावन यशः समुज्ज्वलं, शीखप्रजावाञ्चखनं जलं जवेत् ।
स्थतीनवरिपयाः पयोनिधिस्तत्किं न यचीखगुणेन जायते ॥ १० ॥ यत्सानाग्यमन्तरं गुरुतरं यच्चोज्ज्वलं सद्यशः, शायं यजयोरजेयमतुखं वीर्य यदार्थोचितम् । उग्रव्याघ्रमहोरगामयत्रियो यधान्ति दूर जवाझीवानामवर्श समत्यपि वशं तशीललीलायितम् ॥ १॥ इत्याकर्य सकर्णवर्ण्यमतुलं शीलस्य संवाफलं, रोहिण्या रमणीशिरस्सु विलसञ्चूमामणेर्धर्मिणः। कुींचं शुचिशील निर्मखगुणालङ्काररक्षाविधी, यूयं यलमतीव देवमनुजश्रेयःश्रियः स्युर्यतः॥ १३॥
॥इति शीखपाखनोपरि रोहिणीदृष्टान्तः॥ श्रय दितीयगाथायास्तृतीयपदं व्याख्यायते-"न दिक्रए कस्स वि कुम श्राखं" इति, पूर्वमुक्तं सर्वका शीखं |पाह्यते, शीखवान् सूत्वा यदि कस्यापि कुटं कलन दत्तं तर्हि युक्तमेवैतत् । शीखवतः शोजाधिक्यं स्यान्मितहितजापकत्वेनेति हेतोर्न दीयते कस्याप्यसतः कखकः।
अत्राः वृक्षायाः कया कम्यतेशायन्ते शाजयो यत्र ज्येष्ठमासेऽपि शाबलाः । शालिग्रामोऽनिरामोऽस्ति श्रेष्ठी तत्रास्ति सुन्दरः॥ १॥
॥१३॥
2.6