________________
कि कोयते जवत्याः सत्याः सत्यार्जवप्रगुणमत्याः । प्रससार विश्वविञ्चे सौरच्यं यधशोराशेः।। १६५॥ स्त्रीजातिरक्षतुल्या कुस्या करुणासुधारसश्रेण्याः । साध्वाचारवतीयं जाति लागुचमा यादी ॥ १६६॥ इति जनशतकृतगुणगणवर्त(प)नमात्मीयमात्मकर्याच्याम् । शृण्वानाऽपि न गर्व स्वमनसि धसे मनागपि सा ॥१६॥ सन्मानिता नृपतिना नानाविधरतकाञ्चनार्पणतः। त्वमसि स्वसाऽस्मदीयाऽतः परमित्युक्तिमुक्तवता ॥१६॥ शीखकखङ्काशङ्कापकालेपेन यो हि मखिनमनाः। श्रासीदविदिततत्त्वः सोऽपि श्रेष्ठी नृशं मुमुदे ॥ १६ए। धन्योऽहमस्मि यस्येदृशी कृशीजूतशीखकानुष्या । निर्मायाऽजनि जाया सष्ठायातुखितवनवीथी ॥ १० ॥ सर्वासाम बलानाममलद्युति बदनपङ्कजं विदधे । इति पुरपरिजनयोपिन्निवहरुत्कीय॑मानगुणा ॥ ११ ॥ सद्माजगाम पुदती मनस्यमन्दं प्रमोदमादधती। ददती दानममानं सन्मानं धार्मिकंवददात् ॥ १७॥ कृत्वाऽयतः मती तामवनीपतिरुत्सवनवेबदुनिः । चत्यनमस्यामकरोमिनधर्मोनाबिनीं विधिना ॥ १३ ॥ सम्यक्त्वशासनिश्चयचेता नेता नृणामनितराम् । तच्चीवमहामहिमाप्राग्नारमपारमाखोक्य ॥ १५४॥ तामजिवन्द्यावद्यापनोदिनीं मोदिनीं परिजनस्य । भूमिपतिर्निजसदनं संप्राप विपापहृष्टमनाः॥ १७५ ॥ श्रेष्ठिधनावहमुख्या दक्षाः पौराः सुशीखमाहात्म्यम् । परिजाच्य नेजिरे खलु परवनितारमणमतिविरतिम् ॥ १७६ ॥ रोहिएयुज्ज्वसशीलप्रतिपाखनलालसाऽखमा पुरिते । देवगुरुधर्मरका तथा विरक्ता नवात्सुखं तस्थौ ॥१७॥ सा प्रतिपाट्य निजायुः प्रतिपूर्ण शुभधर्ममाराध्य । आराधनां विधाय च सम्यग्दुला मनःशुख्खा ॥ १० ॥
25