________________
उपदेश
॥ १२ ॥
रक्ष महासति लोकं शोकं समुपागतं मरणजीत्या । सत्याः किमसाध्यं किल जनतायास्त्वमसि जननीव ॥ १५१ ॥ प्रातरसा कि दिनपतिदीप्तिमन्तरेण तमः । चित्रकवी हि विना न चकुरुद्घटति चाषस्य ॥ १५२ ॥ त्वामन्तरण राहिले सुकृतारोहिणि हरिण्यघश्रेण्याः । कः स्याजगतस्त्राएं पतितस्योपवाम्नोधौ ॥ १५३ ॥ इत्युक्ते सा दिव्यं नव्यं शुचि सिचयमाशु परिधाय । प्रध्याय नमस्कारं सारं श्रुतरत्नकोशस्य ॥ १५४ ॥ तदनु शुचिशी लीलावती प्रतीताईताईतरधर्मा । दुर्गारूढा प्रौढामिति वाणी माह साहसिनी ॥ १५५ ॥ यद्यास्ते मम शीखं निश्चलमकलङ्कमद्य यावदहो । चेतः कायवचस्त्रिकशुद्ध्या सम्यक्त्याऽऽराधम् ॥ १५६ ॥ गगनोत्तुङ्गतरङ्गे गङ्गे सङ्गेन दक्षितकालुष्ये । स्वाम्नःपूरप्रसरं संहर दरमपहर नगर्याः ॥ १५७ ॥ इत्याख्याय सती सा करकमलेनास्पृशकालं यावत् । तावत्सकलं सलिखं ननाश पवनादिवानरः ॥ १५० ॥१ विषमिव जाल विद्याऽतिशयात्सूर्योदयादिवोरुतमः । तत्करसंस्पर्शवशाञ्जग्मुः सर्वाशि वारीणि ॥ १५७ ॥ शीखद्रुमरो हिण्याः पुरीजनानन्दचन्द्ररोहिण्याः । गुणवर्णनमुखरत्वं बजाज सर्वोऽपि पूर्खोकः ॥ १६० ॥ कृतपुण्या नैपुण्यातिशयात्किमु भारतीयमवतीर्णा । मूर्त्तिमती कल्पलता स्त्रीजातौ किमुदयं प्राप्ता ॥ १६१ ॥ नास्याश्चरणनमस्या कस्याघमगाधमाशु नाशयति । समुणनपितिरमुष्याः सौख्याय न कस्य जायेत ॥ १६२ ॥ जय जय महासतीव्रतधारिणि दुःखौघवारिपि जनानाम् । परमप्रमोदकारिणि निस्तारिषि नगरखोकस्य ॥ १६३ ॥ तब शीखरत्नममजं समखङ्करणं समस्तवनितानाम् । यन्निदूषणभूषणवशतः सन्मान्यताऽत्र जवेत् ॥ १६४ ॥
24
सप्ततिका.
॥ १२ ॥