________________
kkkkkkk+KA**
श्रुत्वैतत्सुष्टु तुष्टात्मा जेजे वैराग्यवासनाम् । स्थिरीकृत्य निजस्वान्तं सत्त्वेषु समतामधात् ॥ ५४॥ रे चेतश्चापलं मुश्च सौहार्द जज जन्तुषु । परस्त्रीधनधान्येषु मा वह स्पृहयालुताम् ॥ ५५ ॥ सर्वेषु नवजावेषु निर्ममत्वमुरीकुरु । एवं प्रध्यायतस्तस्य शुक्रध्यानकचेतसः ॥५६॥ शेषरात्रिय॑तीयाय समजूतास्करोदयः। उत्पेदे केवलज्ञानमज्ञानतिमिरात्यये ॥ ५॥ सुष्कर्मधिरदश्रेण्या व्यपरोपणकर्मणि । केसरी केसरीवाजूत प्रजूतोतसाहसः॥ ५० ॥ यह कतकहोदादता मलिनाम्जसः । तथैव सक्ष्यानवशादात्मा काष्यमुञ्चति ॥ एएम सर्वत्रान्वेषयन्नत्रान्तरे क्षितिप आगमत् । दिश्येकस्यां जटाश्चापि रे रे निघ्नन्तु तस्करम् ॥ ६॥ इत्युच्चैः पूत्कृतिपराः प्रत्यक्षा यमकिकराः । श्राजग्मुरथ तस्यर्षेः केवलोत्पत्तिदिनः ।। ६१ ॥ हितीयस्यां दिश्यमराः खेचराः किन्नरास्तथा । चिकीर्षवस्तन्महिमामम्बरे स्वविमानगाः ॥ ६ ॥ यावत्तत्पार्चमासीनाः प्रमोदजरनिराः । ततश्च केसरी साधुदन्तद्युत्या दिशः समाः॥६३ ॥ द्योतयन् देशनां चके स्वर्णाजस्थो मराठवत् । चञ्चरणविन्नाजी जीवराजीवसन्मनाः॥ ६ ॥ उपदेशावसानेऽय पृष्टो राज्ञा स केवती। जगवन् कुत्र ते चौर्यवृत्तिः साधुस्थितिःकच॥६५॥ क चायं केवडोद्धोधः सर्वसत्त्वसुखकरः । ब्याजहार ततः साधु राजन्नार्यशिरोमणे ॥६६॥ वाहम्फुकर्मकोऽहं यतः केवसनिया । तदेतत्साधुगीब्धिसाम्यावस्थाफखोर्जितम् ॥६७।।
11