________________
उपदेश
महांहोराश्यरण्यानी विषयोद्यसृष्णाङ्करा । दयते दहनेनेव क्षणात्सामायिकेन वै ॥ ६ ॥
है। समतिका. सम्यक् सामाथिकासेवा देवादिसुखदायिनी । सुधियां अर्धियां चापि पापन्यापव्यपोहिनी ॥ ६॥ श्रुत्वेति हृष्टद्धाजा वैरं निमूदय मूखतः। प्रणम्य शिरसा साधुमाससाद निजं गृहम् ॥ ७॥ चिरकासं विहृत्योवींमएमवं जव्यमएमखम् । प्रबोध्य सिझिसौधाप्रवासी जज्ञे स केसरी ॥ ११ ॥ सार्वज्ञशासनोपासनोदारफखमीदशम् । धन्या विज्ञाय तत्सेवादेवाकित्व विधीयताम् ॥१२॥
॥इति श्रीसर्वज्ञमतसेवायां प्रथमपदोदाहरणम् ॥ श्रथ मितीयगाथायाः "पाखिल सीखं पुण सबकावं" इति मितीयपदमतात्यन्तामखशील्गुणाविर्तावकं सोदाहरणमुजाव्यते-पालयेबील परयोषितातिनिवृत्त्यात्मकं । योषितस्तु परपुरुषनिषेधात्मकं । पुनर्वारं वारं सर्वकालं निरन्तर[मिति पदादरगमनिका | पूर्व तावत्सर्वज्ञमतोपासनोपदेशः सूचितस्तदनु पुनः शीख पाखनीयमित्यनिहितं । युक्तं हि जात्यजातरूपमुडिकोपरि रत्नयोजन श्रीजैनमताराधनं तावत्सर्वधर्मेन्यः श्रेष्ठतमं । तदाराधकः श्रावकः पुण्य प्रजावकचेबीखसंपन्नः स्यात्तदातीव प्रशंसास्पदतामास्कन्दतीति तात्पर्यार्थः॥
दुर्खनमिह मानुष्यं तत्रापि हि निर्मलं कुलं श्रेयः । तत्रापि रूपसंपत्तस्यामपि जिनमतावाप्तिः॥१॥ तत्रापि शीलमुज्वखमुदितं मनुजेषु चापि नारीषु । तत्पालने प्रयत्नः,कार्यश्चातुर्यवर्यनरैः॥३॥ शीलेन विना न जनाः,शोजाविवजाजनं सुवने । वेगविहीनास्तुरगास्तुङ्गा श्रपि रादा न स्युः॥३॥
12