________________
अत्या श्रुताऽपि नाई दृष्या दृष्टापि दुष्ट! पापिष्ठ । नुक्त्वाऽजीरसुखानि प्रपष्टवानस्थयो घृष्ट!॥on प्रलपन्तीति मुनिष्टरमम्बरदेशाधत्त निपठन्तम् । तीशाकुरप्रधाराग्रेश बिजेदास्य सर्वाङ्गम् ॥ १९॥ तदनन्तरं शरीरं निशितकृपाणेन सरमशः कृत्वा । प्रददौ दिग्दवीन्यो बखिमस्यासाबनायासात् ॥ ७० ॥ कुर्वाणा कलकवरवमतिजैरवनरवीव सुर्येपा । बोजयितुं जिनपाडितमगानुरङ्गाग्रतस्तूपम् ॥ १॥ सोऽप्येकानमनाः सन् सेखकमात्मीयसवयसं जानन् । दवी स्ववैरिणीमित्र मन्वानोऽसयन्मागम् ॥ ३॥ संप्राप्य पुरी चम्पामनुकम्पापूर्णमानसो यज्ञः स्वगृहे मुमोच चनं कुशलंन स्वल्पकालंन ॥ ३ ॥ मातापित्रोरग्रे निजानुजव्यतिकरं ग्ररूपयति । श्रमपातपूर्व तावपि कुरुतोऽस्य मृत्युविधिम् ।। ८४ ॥ जिनपातितः कदापि हि सरसंयोगमाप्य निण्यापः। दीक्षा कक्षी वक्रेतरनिर्मदस्वान्तः ॥ ८॥ मम्यगधीत्यकादशमच्चान्यङ्गान्यनङ्गनिःमतः । तमुररीकृत्य चिर हिसागरायुः सुरः समजूत् ॥ ६ ॥ साँधमादायुःक्ष्यमेत्य विदहेऽवतारमासाद्य । चारित्रं सुचरित्वा स सिधिमुपयास्यति प्राज्ञः ॥ ०१ ।। अत्रायमुपनयः खलु विज्ञेयः प्राविनिर्महामाइः। श्रात्मप्रचोघहेतोर्वैराग्यविकाशनार्थ च ॥ ७॥
अत्रार्थे सिझान्तगाथा:जह रयणदीवदेवी तह इत्थं श्रदिरई महापावा । जह साइत्थी वणिया तह सुहकामा ऽहं जीवा ॥५॥ जह तहिं जीएहि दिछो श्रापायमरखे पुरिसो । संसारपुस्कनीया पासंति तहेव धम्मकहं । ए०॥