________________
सपदेश
सप्तति
॥ ३५॥
CAXस्व
जह तेण तेसि कहिया देवी पुरकाण काराां घोरं । तसो सिय नित्यारो सेवगजालान न य अन्नो॥ ए१॥ तह धम्मकहो लवाण साहए दिष्यविरयसहावो । सयलउहहेडनूया विसयाविरत्ति जीवाणं ॥ ए॥ सत्ताण मुहत्ताएं सरणं चरणं जिणिंदपन्नत्तं । श्राएंदरूवनिबाणसाहणं तह य देसे ॥ ३ ॥ जह तेसि तरियो रुद्दसमुद्दो तहेव संसारो । जह तेसि सगिहगमणं निवागमो तहा इत्य ॥ एच॥ जह सेलगपिवार्ड नमो देवी मोहियमई । सावयसहस्सपचरम्मि सायरे पावित निहणे ॥ एए॥ तह अविरई नमि चरणजुङ सुरकसावयाइने । निवमइ अपारसंसारसायरे दारुणसरूवे ॥ ए६ ॥ जह देवीधरकोहो पत्तो सफाण जीवियसुदाई। तह चरणविले साडू श्ररकोहो जाइनिबार्य । ।
॥ इति जिनपातितजिनरहितदृष्टान्तः॥ अत्रैवं ये कुर्वन्ति ते संसारपारगामिनः कथं स्युरेतपरि सप्तमं काव्यमाह । पूर्वकाव्ये सरागनीरागतोपरि दोषगुणाबुदाहतो, तदपि सरागत्वं परिग्रहमूलं, परिग्रहस्तु प्रतिषेधुमशक्यः, तपर्जकाः संसारकान्तारपारं प्राप्नुयुः, इत्येतवर्षसूचकं काव्यमाह
परिग्गहारंजनरं करंति, अदत्तमन्नस्स धणं हरति ।
धम्मं जिणुच न समायरंति, नवनवं ते कहमुत्तरंति ॥७॥ व्याख्या-ये नराः परिग्रहारम्लजरं कुर्वन्ति, परि समन्तात् गृह्यते इति परिग्रहः, श्रारम्नएमारना, परिमवार
70