________________
जश्च तयोर्नरस्तं, परिग्रहमन्तरेण आरम्नो न स्थात्, आरम्नमन्तरेषु परिग्रहोऽपि न स्यात् घयोरपि पापमूखत्वमावेदितं तं ये नराः कर्तारः तथाऽदत्तमवितीर्णमन्यस्य परस्य धनं स्वर्णरूप्यादि हरन्ति चोरयन्ति, एवमपि कृत्वा यदि जिनोक्तं धर्ममाश्रयन्ते तदा सिद्धिसौधाधिवासलाखताः संजायन्त एव, नास्त्यत्र सन्देहः । विक्षातिपुत्रदृढप्रहारिप्रभृतयोऽनेके प्रबुद्धाः श्रूयन्ते । श्रय च ये परिग्रहारम्पराः परधनस्य पश्यतोहरा अपि भूत्वा धर्मं जिनोकं न समाचरन्ति । नवनं जवः संसारः स एवार्णवस्तं कथं ते छत्प्राबध्येन तरन्तीत्यर्थः । श्रश्र तात्त्विकोऽर्थः गृहिणः प्रभूतं परिमई प्रगु पायन्ति तथा परकीयान्यपि वस्तूनि कर्मवशात्स्वीकुर्वन्ति । प्रान्ते चेकिनोदितं धर्म कुर्युस्तदा जवानोघेः पारं वत्जेयुः ( रन्) एवेति काव्यार्थः ॥
अत्रार्थे शशिशूरदृष्टान्तः---
नरम्मनामे सहायफलदक्षारामे । सोहंततुंगधामे दूरुप्रियवेरिसंगामे ॥ १ ॥ सूरनामधिका तत्थ हुये जायरो परिवर्तति । रायजुवरायच्या सूत्राणुकंपिष्ठो पार्य ॥ २ ॥ सूरो सूरसहावो परजवियम्मि सयक्ष कामि । दोसा दिय चित्तो ससी ससिवुनणकको ॥ ३ ॥ सूरो तहा विहाणं घेराएं निसुऊिण उवएर्स पथकां निरवद्यं परियनो पावनिधि ॥ ४ ॥ पत्तो गीयत्थतं नितम्मि निम्बसम्म वि । नियजातबोत्थं संपतो तत्थ सत्प्ररूई ॥ ५ ॥ याबिंद समाग परियमेण समयुगर्छ । मिचमडुरस्करमाणी लवर्स सूरसुणी ॥ ६ ॥
71
.