________________
उपदेश
॥ ३४ ॥
वनुष्वावधित्रोघास विरोघा दीयमानसकोचा । मध्यचैव वविष्यति जिनरक्षित इत्यवश्यतया ॥ ६५ ॥ प्रावर्तत सा वक्तुं युक्तं किमदस्तवाप्यदो कर्तुम् । जिनरक्षित ! दक्षशिरोमणे ! कथं गणयसि तृष्णाय ॥ ६६ ॥ जिनान्त्रितोपरिष्टादिष्टा वाला कदापि मे नासीत् । हृदयाजीष्टस्तु जानेवाधिक्येन तत्त्वतया ॥ ६३ ॥ जिनपखितः कदाचिद्यदि न वदति रुष्टधीर्मया सार्द्धम् । तत्र पुनरेतन्मौनावलम्बनं नैव युक्तमहो ॥ ६८ ॥ त्वधिरहे मम हृदयं निर्दय ! संस्फुटति नृतसरोवरवत् । तत्भीतिपालिकराकारय वारय विषादजरन् ॥ ६९ ॥ नाहं त्वया विरहिता हितानि मन्ये वनानि गेहानि । हानिरियं महती ते यन्मामपहाय यासि रताम् ॥ ७० ॥ चरणरणमञ्जीरा क्षीरादपि मधुरवादिनी वदने । तदुपरि ववर्ष हर्षात्रिदर्शी सौवर्णकुसुमजरम् ॥ ७१ ॥ चत्कतया स तया समुदीरितवाक्यमादराच्छृण्वन् । विधः स्मरशरनिकरैः स्मरस्तदीयाङ्गरूपगुणान् ॥ ३२ ॥ तस्या मायाविन्या विज्ञानममानमङ्गजं ध्यायन् । विस्मारयन् समस्तं शुखादत्ताङ्गिगीः प्रसरम् ॥ ७३ ॥ प्रथमरतास्वादसुखोन्मुखी नव निर्भयत्वमाश्रित्य । सेलगयाख्यातं विषय विषमं समवधूय ॥ ७४ ॥
श्राधाय सुरजिगन्धान् प्राणप्रियकारिणस्तथारूपान् ।
जिनरक्षितः प्रपश्यति तदनिमुखं विमुखसुकृतौघः ॥ ७२ ॥ चतुर्जिः कखापकम् ॥ विषयामिषवसुधं स्वयं स्वभ्रातृमोह निर्मुक्तम् । अवगत्य सेखकाख्यस्तमपातयदम्बुधौ पृष्ठात् ॥ ७६ ॥ निपतन्तं गगनतलात् प्रवृद्धकोपानला बलादमरी । निःसंशयं मृतस्त्वं प्रपखाय्य मजसि रे दास ! | 99
I
68
सष्ठतिका
॥ ३४७