________________
**+ SARKAXXX****
अथ विशुधश्राक्षाचारप्रकटनपर काव्यमाहप्रया जिणाणं सगुरूण तेवर्ष, धम्मस्कराणं सवर्ण वियारणं ।
तवोविदाएं तह दानदापणं, सुसावयाणं बहपुन्नजायणं ॥ए। व्याख्या-पूजनं पूजाऽष्टनेदा सप्तदशनेदा तथैकविंशतिधा सिद्धान्तप्रतिपादिता व्यजावजेदन्निन्ना वा कार्या श्रीजिनानां रागोषजेवणां । तथा सुष्टु तत्त्वमार्ग गृणन्तीति सुगुरवस्तेषां सेवनं पर्युपासनं । यथा श्रीउत्तराध्ययनेपक्कं"श्रनुजाएं अंजलिकरणं तदेवासणदायणं । गुरुजत्ति नावसुरसूसाविण एस वियाहि ॥१॥" इत्यादिगुरुसेवाक्रमः स्वीकार्यः। तथा धर्ममयान्यक्षराणि धर्माक्षराणि तेषां श्रवणं निरन्तरं कार्य, सुगुरुसेवायाः फलमेतदेव, एवं कुर्वतां श्राव.
कत्वं यथार्थ स्यादिति हेतोः । तथा श्रवणस्यैतत्फलं यत्तत्त्वानां विचारणं, विचार क्रियमाणे बुधिगुणाः प्रापुर्नवन्ति । ते तद्यथा-"शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहापोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥ १॥" इति । तथा
तपसो कादशजेदस्य विधानं । तथा दानदापनं दीयते यत्तद्दानं स्वयं दानं अन्यस्माघा दापनं । एतत्सष्ठकं कृतं सत् सप्तश्वनादत्रातिनिवृत्तिकारकं स्यात् सुश्रावकाणां तथा प्रचुरपुण्यप्राग्जारजाजनं भवेदिति संहितार्थः । न्यासाबस्तु दृष्टान्तेन्यः कथयिष्यत इत्यर्थः॥
श्रय प्रथमतोऽईदचर्चाविषये धनदकथा लिख्यतेप्रयाति दूरे दुरितं समस्तं, भवेत्करस्थायि सुख प्रशस्तम्। निकेतनं संपदवङ्करोति, वपुः शिवनीः स्ववशं तनोति ॥१॥
201