________________
उपदेश
सप्ततिका
॥१०॥
करः कथञ्चिन्न कषिर्छनोति, न धर्मबल्लीमयशः सुनोति । पूजाविधानाक्रगदीश्वरस्य, पदयाननसुरासुरस्य॥॥युग्मम् पुरी मनांझा प्रविजात्ययोध्या, जव्यावती यत्र सुखप्रबोध्या।इन्याः स्फुरद्दानपयःप्रवाहाः, किं प्रावृषेण्या श्व वारिवाहाः॥३॥ श्रीरामनामा पुरि तत्र राजा, कलाकलापेन नवः स राजा श्रेष्ठी धनाध्यो धनदोऽस्ति तत्र, श्रीदोपमोऽनहपरमापवित्रः॥४॥ चत्वार एतस्य सुताः प्रवीणा, जाताः कुटाचारविधौ धुरीणाः। अन्येधुरन्तर्धनदेन शिष्टं, श्रेष्ठिप्रधानेन पुनर्विमृष्टम् ॥ ५ ॥ महाबलान्दोदितकेतुकल्पं, स्यादस्थिर राज्यरमाद्यनरूपम् । अतीव लोख वे जीधिस्य, स्थायौप दुर्दवत्सुदिव्यम्॥६॥ |पाधोजिनीपत्रपत्समान, मानुष्यक कल्पतरूपमानम् । सर्वेऽपि जोगाः क्षणलगुरास्ते, पुण्यार्जनं जीवितसारमास्ते ॥७॥ स्वयं विमृश्यत्यमुना विहारः, नीतीर्थनेतुः प्रहतान्धकारः। श्रिया जितोद्दाममधिमानः, प्रकारितःप्रोच्चनगोपमानः॥णा ततः परं नूरिधनःप्रतिष्ठा, निर्मापिता पुण्यगणाखधिष्ठा । श्रीतीर्थकृद्विम्बकदम्बकस्य, स्पष्टोत्सवैष्टितमो निरस्य ॥ श्रेष्ठ धन्यदा पूर्वजवान्तरायप्रोदामकर्मोदयतो विमायः। बनून निःशेषनिर्वियुक्तः, पद्माकरो वा कमबैर्विमुक्तः ॥१०॥ स्वनिधनत्वादयतां विमुच्य,श्रेष्ठीपुरी धर्ममतिःस रुच्यः। कृत्वा स्थिति तत्पुरपार्श्ववतिग्रामे म निर्वाहविर्षिक्तिति॥११॥ पुनः पुनस्तस्य पुरस्य यातायातेन वृत्तिं कृतवान् प्रमाता।कियन्तमप्येष किख स्वकालं, दौःस्थ्यादतिकामितवान् विशाखम् १२ अयेकदाऽऽयातमवेक्ष्य धुर्य, श्रीमच्चतुर्मासकपर्व वर्यम् । सुतैः स्वकीयः सममाप सारां, पुरीमयोध्यामवनाबुदाराम् ॥१३॥ स्वचैत्यसोपानखताधिरूढः, स यावदास्ते मतिमानमूढः। चतुःसरा मालिकयाऽस्य मासा, पूजाकृतेऽदायि तदा रसाला॥१॥ पुष्पैः समन्यर्च्य जिनाधिनाथ, विनिर्मितोद्दामतमम्प्रमाथम् । चित्ते पुनः प्राप निजे प्रमोद, केकीव दृष्ट्वा गगने पयोदम्॥१५॥
202
R
॥१०॥