________________
रात्री समागत्य गुरोः समीपेऽयतः स्थितोऽथायमसीव नीपे। एकान्तमालोक्य निनिन्द मुस्सा, स्वरोरजावं सुगुरोः पुरस्थः१६। आकर्षकारी गुरुचिः प्रदत्तः, कपर्दियक्षस्य तदातिवित्तः । परोपकारप्रविधानददैमन्त्रोऽस्य धर्माध्वनि बचकहः ॥१७॥ चतुर्दशीनिश्यच संगतायां, कादम्बिनीङ्गकुलासितायाम्।बाराधयामास तमेव मन्त्रं, स यामयुग्मापगमे स्वतन्त्रम् ॥१॥ मन्त्रमनावण कपर्दनामा, यो बव प्रकटः सधापा । तं श्रेष्ठिनं पाह चतुःसरस्य, माध्यस्य देवार्चनयोजितस्य ॥१५॥ त्वयार्जितं पुण्यफवं यदाय, तद्देहि में श्रेधिवरानिवार्यम् । तदोक्कमेतेन ददे शरण्यं, कस्यापि नैकस्य सुमस्य पुण्यम् ॥१०॥ तदीयधर्मादतिरञ्जितेन, श्रीभडिनाशाचरणाश्रितन तुष्टेन यो दयां विधाय, साधर्मिकत्वं हृदये निधाय ॥१॥ याविष्कृताः स्वर्णता विशालाश्चत्वार उच्चाः कलशा रसाखाचतुर्ष कोपेषु महाखयस्यामुण्यार्कनिम्बोदयवत्प्रशस्या कृत्वंत्यदृश्यत्वमवाप यता, प्रज्ञाप्य चैतनदाय दक्षः। श्रथ प्रजाते स्वगृहं जगाम, श्रेष्ठी प्रमोदातिशयाजिरामः ॥१३॥ स्वधर्मनिन्दाकरणोद्यतन्यस्तदा निजेन्यो धनदः सुतेभ्यः । तदर्पयामास रयादगएवं, यक्षप्रदत्तं सकलं हिरण्यम् ॥२॥ पितुः समीपावनखातुं, विपत्पयःपूरनिफ्धसेतुम् । थापच्चच संशतिविमुक्तचित्तास्तेऽपीइ जावाः परिबन्धविज्ञाः॥५॥ । ततः परं याचकदत्तदाना, अईन्मताराधनसावधानाः । पूजाविधि तीर्थकृतां सृजन्तः, संघस्य जति परिकहपयन्तः ॥१६॥ मनावकाः पुण्यपथस्य सन्तः, सुतास्तदीयाः कृपयोक्षसन्तः। तत्रैव पुर्या शशिमएमसानं, चक्रुः परेषामपि चोधिखानम् ॥२७॥
॥ इति पूजाविषये धनदकया ॥ अब सरोः सेवाफलमुनीर्यते।सरोः सेवाहखोकपरखोकायसार्थसाधिनी स्यादिति अत्रार्षेनीनमिचिनमिझातमातन्यते
203