________________
१८
+
म्याख्या-पक्त्विा सूत्रत एतां उपदेशसप्ततिका मुषंति श्रवबुध्यन्ति चित्ते चेतसि परमाथों मोक्षस्तस्य विस्तरः साघ. नोपायः तं । सूत्रस्य केवले पठने न काचिदर्थसिद्धिर्जन्तोर्यावता परमार्थ तत्त्वार्थ नावगति तत उक्तं मुणंतीति । तत-10 स्तत्त्वाधिगमफसमाह-"तरित्तु" तीत्वा ते पाणिनो मुखजरं जन्मजरामरणशोकरोगरूपं सुतरामाधिक्येन स्तर मेध कशन प्रामुदन्ति एवं सिभिपुगभी शामिल अनुत्तरं सर्वोत्कृष्टमिति बेशतोऽक्षरत्रयेण नामसंसूचकं कान्यमिदं । मङ्गलादीनि मङ्गलमभ्यानि मङ्गखान्तानि शाखाणीति हेतोः हेमेणेत्युक्तम् ॥
॥ इति श्रीउपदेशसप्ततिकाधिः॥
॥श्रथ प्रशस्तिः ॥ श्रीखरतरगहनाथाः श्रीमनिकुशवसूरयोऽजूवन् । यन्नामस्मरणादपि जवन्ति कुशखानि कुशखानाम् ॥॥तथि प्यविजयतिखकः पाठकमुख्यो वश्व दक्षामा । विद्या यपदनाम्बुजमजिसीना सरसि हंसीव ॥३॥ तधिनेयो विनीतात्मा बक्के श्रीविनयप्रतः। स्वर्णरेखेव यक्षेला दहीपनिकयोपखे ॥३॥ तष्ठिष्यः श्रीक्षेमकीर्तिः प्रसिधः, साधुर्जझे वाचनाचार्यपर्वः। मिथ्यात्वोप्रध्वान्तपूरो निरस्ता, स्थाने स्थाने यस्य वाम्दीपिकाच्या ॥॥कारितं येन शिष्याणां शतमेकं दशोचरम् । तदवासिपुष्पवृषितं वाकपतिर्यथा ॥५॥जीरापशीपार्योपासनतो यस्य सातिशयताऽऽसीत् । चाचारे, विचार विधी विहारे बिनयन॥६॥ न खपर्यन्तमवेत्य मासादमिपमानशनेन बातम् । श्रीसिदशैखममति
474