SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ सशकि. पदेश- विधातं, तत्रैव तत्पादयुगं नमामि ॥७॥ तविष्यः हेमहंसाख्यः सुगुरुः प्रबनौ भुवि । येन हंसायितं काम शुरूपर यो श्रिया ॥ ॥ श्रीवाचनाचा शिरस्सु मुख्या हेमध्वजाख्यास्तु तदीयशिष्याः । वैरिदेशेषु कृतो विहारः, सर्वत्र १२६॥ सन्धः स्वयम्प्रचारः॥एतविष्याः प्रविजान्ति शान्तिसहिताः सौलाग्यजाग्यश्रिताः, सविद्यान्युदयाधरीकृतसराचार्याःक्षितौ विश्रताः। कीर्तिस्फूर्तिमधिष्ठिता मुनिवराः श्रीक्षेमराजाह्वयाः, पुण्योन्नत्यतिशाथिपाठकशिरोरोपमानोदयाः॥१०॥ स्वकृतोपदेशसक्षतिकायसूत्रस्य निर्मिता टीका । तैरेवैषा वर्षे मुनिवेदशरेन्मुतिः (१५४७) प्रमिते ॥११॥विबुधजनवाच्यमाना नानाविधसूत्रयुक्तिखखिताङ्गी । चिरकालमियं जीयादमेयधिषणोदयविधात्री ॥१॥ हिंसारकोवास्तव्यः श्रीमाखोत्तमवंशजः। पटुपर्पटगोत्रीयः श्रीमान् दोदाहयोऽनवत् ॥ १३॥ सामगुपरवानां रोहयो दिघोहलो इदि । कृता तस्याग्रहेषा नव्या सप्ततिका मुदा ॥ १५ ॥ ॥ इति प्रशस्तिः॥ 422 ॥१३६
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy