________________
उपदंश
सप्ततिका.
1१५॥
धिगस्तु मां मौट्यमवाप्तमेवं, रागादिदोषैः कृतनित्यसेवम् धत्तरजही गये हिरण्यं, किं वान शैखादिकवस्त्वगण्यम् ॥धा कुचास्यदृग्दन्तगणा नवीनैः, कुम्नेन्पाथोजसुभैरहीनः । श्रदापिता मुहतयोपमान, यस्यैतदङ्गं तमसां निदानम् ॥४॥ कपूरपारीमृगनाजिगन्धो,यो दीयतेऽङ्गस्य मकबन्धोः। स्यात्सोऽपि पुर्गन्धमयः समस्तः,पटो यथा स्यान्मखिनो रजस्तः ॥२॥ अन्तर्विमृश्येति तृणावलीवत्यक्त्वा स्वराज्य स्वपताकिनीवत्। प्रजज्य पार्श्वे गुरुसुव्रतस्य, स्थैर्य दधौ श्रेयसि सत्तपस्यः ॥५॥ महर्डिकोऽजूदमरः कृतित्वात्सनत्कुमारे त्रिदिवे स मृत्वा । च्युत्वा ततो रत्नपुरे सुधामा, श्रेष्ठ्यङ्गजोऽनूद्धिानधर्मनामाशार स आशधर्म कुरुते स्म विशस्तीथेशबिम्बार्चनसविधिज्ञः। सोऽप्यातचेता श्रय नागदत्तस्तिर्यकु कृत्वा भ्रमणं प्रमत्तः॥५३॥ संजातवान् सिंहपुरेऽग्निशाऽनिधो धिजन्मा नुविभूरिकर्मा स्वैनस्त्रिदरिमब्रतवानहार्षीविवेकमासपणान्यकार्षीत् ॥५॥ श्राकारितो रजपुराधिपेन, स्वकीयगेहे हरिवाहनेन । श्रयो चतुर्मासकपारणायां, समागतः सोऽप्यपहाय मायाम् ॥ २५॥ केनापि कार्येण तदातरेखस्तत्रागतोऽनूजिनधर्म एषः । वैरी पुनः पूर्वनवस्य तेन, त्रिदरिमनाऽदर्शि स पुर्जनेन ॥५६॥ तं वीक्ष्य राकेस जगाद इष्टस्तदाऽस्मि मोक्तानगृहे निविष्टः स्थावं यदादास्यसि पृष्टिदेशे, त्वमस्य राजन्मृउलोमलेशे ॥२७॥ |विकाय तस्याग्रहमित्यनेन, तथैव चक्रे धरणीधवेन । तप्तं त्रिदएमी परमानमत्ति, प्रीत्याऽस्य पृष्टिं शिखिना जिनप्ति ॥ए। श्रेष्ठी स्मरन् प्राक्तनकर्मयोग, यतीव सम्यक् सइते स्म रोगम् । कृतेऽशने स्थालमिदं गृहीतं, दूरे वसामांसरसैः परीतम् ॥
MAR२५॥ गत्वा स्वगेहे स्वजनानशेषान् , जिनांच संमान्य गुरून सुवेषान् ।सई चतुर्धा परिपूजयित्वा, तेपे तपः शैक्षगुहासु गत्वा ॥६॥
१पारी जावंत्रीति भाषायाम् .
--
-
%A
4