SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ अथ प्रतानांपर्दू साधुयोग्यमुपदिश्यते-किंतत् प्रथम तावत्प्राषिपातविरतित्रतं त्रिधामनसा वचसा कायेन पाखनीयं । वितीय मृषावाक्यविरतिव्रतं विधा मनसा वचसा कायेन तदपि पाखनीयं । तृतीयमदसग्रहणविरतिव्रतं तदपि विधा धार्य । चतुर्थमन्त्रविरतिव्रतं तदपि त्रिधा पाखनीयं । पञ्चमं मूर्गपरिप्रहत्यागरूपं । पहं रात्रिजुक्तविरतिरूपं । यमुक्त श्रीपाक्षिकवृत्ती-"सबार्ड पाणाश्वायार्ड वेरमणं, सबाट मुसावाया वेरमएं, सबाट अदिनादाबार्ड वेरमाई, सबार्ड मेहुणा वेरमणं, सबार्ड परिग्गहा वेरमणं, सवाउं राश्नोयपाई वेरम" । तद्ययेत्युपदर्शनार्थः । सर्वस्माभिरवशेषाप्रसस्थावरसूक्ष्नषादरलेदजिन्नात्कृतकारितानुमतिन्जेदाच्चेत्यर्थः। अथवा अन्यतः पडूजीवनिकायविषयात्, देवतस्त्रितोकसंजवात् , काखतोऽतीतादे रात्र्यादिप्रजवाघा, जावतो रागषसमुत्थात्, प्राहानामिजियोडासायुरादीनामतिपातः प्राणिनः सकाशावित्रंशः प्राणातिपातःप्राषिप्रापवियोजनमित्यर्थः, तस्माधिरमर्ष सम्यग्शानश्रधानपूर्वकं निवर्तनमिति । तथा सर्वस्मात्सनावप्रतिषेधा १ सजावोजावना २ऽर्थान्तरोक्ति ३ गर्दा ४ जेदात् कृतादिजेदाच । श्रथवा अन्यतः सर्वधर्मास्तिकायादिषयविषयात् , क्षेत्रतः सर्वलोकाखोकगोचरात् , काखतोऽतीतादे राज्यादिवर्तिनो वा, जावतः कषायनोकपायादिमनवात् , मृषाऽखीकं वदनं वादो मृपावादस्तस्माधिरमपं विरतिरिति । तथा सर्वस्मात्कृतादिनेदात् अथवा अन्यतः सचेतनाचेतनव्यविषयात्, क्षेत्रतो मामनगरारण्यादिसंजवात्, कावतोऽतीतादे राज्यादिमनवाया, जावतो रागणमोहसमुत्थात्, अदत्त स्वामिनाऽवितीय तस्यादाने ग्रहणमदत्तादानं तस्माधिरमणमिति । तथा सर्वस्माकृतकारितानुमतिजेदात् , अमवा व्यतो दिग्यमानुषतरबजेदाद, रूपस्पसहगसजेदाफा, क्षेत्रतखिखोकनवात्, 2.91
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy