________________
सप्ततिका.
उपदेश- ॥१६॥
कालतोऽतीतादे राव्यादिसमुत्थाफा, जावतो रागषमनवात, मिथुनं खीपुंसकन्दं तस्य कर्म मैथुनं तस्माधिरमणमिति तथा सर्वस्मात्कृतादेः, अथवा व्यतः सर्वव्यविषयात्, क्षेत्रतो बोकसंजवात्, काखतोऽतीतादे रात्र्यादिजवाश जावतो रागषविषयान गरिने आदीयरे परिमहणं वा परिग्रहस्तस्माधिरमणमिति । तथा सर्वस्मास्कृतादिस्पात् दिवा गृहीतं दिवा मुक्तं १, दिवा गृहीतं रात्रौ नुक्कं ३, रात्रौ गृहीतं दिवा जुक्तं ३, रात्री गृहीतं रात्रौ नुक्तं ५, इति ४ चतुर्नङ्गरूपाञ्चेत्यर्थः । अथवा अन्यतश्चतुर्विधाहारविषयात् , क्षेत्रतः समयक्षेत्रगोचरात् , कालतोऽतीतादे रात्र्यादिसं
नवात्, जावतो रागधेषप्रजवात् , रात्रिलोजनापजनीजेमनाधिरमणमिति । एवं सामान्येन व्रतषट्मनिहितं । एतदूतात्मपटू साधुनाऽवश्यं पालनीय, अस्मिन्नर्थे सीजवितव्यं ॥
श्रथ "पंच प्पमाया" इति तृतीयपदोपरि दृष्टान्ता उच्यन्ते, (तत्र ) प्रथम मदिरापानदोषः सूच्यतेबारवई नाम पुरी इह थि सुरनिम्मिया कण्यसाखा । जरह चक्कवट्टी तत्व हरी रजसिरिकवि ॥१॥ तस्स वखजरकुमारा सुवे वि खलु जिस जायरो जाया । एस पिया वसुदेयो जरदेवीए जराकुमरो॥॥रोहिणीए बठपुत्तो। अदुकुमारकोमि परियरिया । ते सधे इलियसुहह्मणुहवमाणा वसंति सुई ॥३॥ अद्द सिरिनेमी तत्थागढ दुर्ग साहुसाहुणिसएहि । देवेहिं कउंसरणे हरी समेढ पणामत्वं ॥४॥ धम्मे कहिए पढुणा कएहो श्रह पुबई पहुं नमिजं । एयाए नयरीए पञ्चकं सग्गयाए ॥५॥ जायवकुखस्स सामी कम्हाहिंतो नविस्सइ विणासो । केण निमित्तेणं वा जयवं तसो समाश्स॥६॥ इत्यस्थि परिवायगवेसो दीवायो गुहावासी । सो मजपाएमत्तेहिं सबसबाश्कुमहि ॥७॥
292
॥१४६