________________
सन्तः । ते किंजूता केवाः । स्वजन्दचारिणः स्थलाविहारः समये सूत्रे प्ररूपिताः प्रोक्ताः । श्रथ च तदर्शनेहापि तन्मुखावेक्षणमनीपापि कृता सती अतीव पापैव पापिका दृशं दुष्कृतोत्पादिकति काव्यार्थः । यत सबै श्रीबृहत्कड़पे
"उस्सुत्तनासगा जे ते मुक्करकारगा वि सर्वदा । ताणं न दंसणं पिदु कप्पइ कप्पे जर्ज जणियं ।।१॥" "जे जिएचयणुत्तिन्नं वयम् जासंति श्रइव मति । सम्महिती तइंसणं विसंसारबुद्धिकरं ॥१॥"
अत्रार्थेऽनार्य (कस्फुरचातुर्यसावधाचार्यस्वरूपं प्ररूप्यतेपवळं निरवली सनिय जो जासई य सावळा तस्सुत्तमणुवउत्तो सो सुग्गश्नायणं जवा ॥१॥ जह सावलायरित तरिऽवि हु रुद्दजवसमुदम्मि (इंतु)। पुणरवि नवम्मि पमि महानिसीहम्मि वागरिवे ॥२॥ सिरिवीरेणं गोयमपुरळ तस्सेव पंचमज्जयणे। तह तस्सरूवमइयं मंदमई विहुँ कहिस्सामि ॥ ३ ॥ युग्मम् ॥ किं तेणं पावियमेरिसम्मि पुचम्मि सामिडे वीरो । गोयममुहिस्सेम पयमत्यं कहिनमाढत्तो ॥६॥ - चवीसियाइ एया श्रासि अश्कतप्तकालम्मि । अन्ना किर चळवीसी सीसीकयदेवमणुउहा ॥ ५॥
तीए चलवीसश्मो जाउँ धम्मरिसिनामतित्थेसो । वन्नेए य मागणं मगफ सरितो पसंतठो ॥६॥ तित्थे तस्स य जाया छेरा सत्त चित्तचिसयरा । श्रह सिधिसुहं पत्ते चरमजिणे पपयदेवगणे ॥७॥ नायमसंजयपूचानार्म नुवि विप्फुरतम रं । बहुयं खोयसमूहं जापितु असाइजाजतं ॥७॥ अह तेचं कार्य तेवं समएणमासि एरिसर्य । नामायरिया बहुसष्टगेहि पमिगादि दवं। ए॥
132
4.