________________
पदेश
सप्ततिका.
६५ ॥
सेणो मुणी विजाले सपमा सषया सिद्विवचित्तो।न मुणिघम्मे रम्मे रश्मावन्नो मणागमवि ॥३॥ एएण हेक्षणा तेसिमासि एयारिसो गविसेसो । एगे सामन्नं पिटु पत्ता पत्ता न वेरग्गं ॥ ३३॥ अवरे घर विसंता संता दंता जिईदिया हुँति । तेसिं अप्पिलिमहिहिनिहाराणं गई जणिया ॥३४॥ ते धन्ना कयपुग्ना गिहिणोऽबि हु जे धरति वेग्गं । मुणिणोऽवि सप्पमाया न साहुरेहावहा दुति ॥ ३५ ॥ एयं निसम्म सम्म गिहवासविरत्तया जणा जाया । नाणी जुगंधरोऽविदु विदरइ अन्नत्य महिवखए ॥ ३६॥ एवं ये सुमनोरधान् शिवपुरी संप्रापणे सज्थान् , कुर्वन्तीह गृहस्थिता अपि रताः सर्मकर्मोद्यमे । ते शुधस्थिरमेधसः सुमनसः श्रेयःसुखं शाश्वत, सेवन्ते खलु सिझवत्तदितरे स्युः संसृतौ नामकाः ॥ ३७॥
॥ इति सुमनोरथोपरि सिष्टान्तः।। अथोत्सूत्रपदोनाक्ने महादोषसंजवमाहहवंति जे सुत्तविरुधनासगा, न ते वरं सुवि कहकारगा।
सछंदचारी समए परूविया, तईसणिछावि अश्व पाविया ॥ १५ ॥ ब्याख्या-जवन्ति ये सूत्रविरुष्पनाएका सूत्रं सिझान्तस्तस्माविरुवं विपर्यस्त भाषन्ते ते तथाविधा उत्सूत्रवतारो नरास्ते न बरं न श्रेष्ठाः । किंजूतास्ते ? सुष्टु सुतरां कष्टसोढारोऽपि शीतासपवातकुत्पिपासाद्यतनुतनुलेशकारका अपि
1.30
-----
--
-
-
---
..-
. .
-.--
--
-
-
-
-
--
-
-
-