________________
व्याख्या - पुरक मिति दुःखितानि खानि इन्द्रियाणि यत्र तत् दुःखं, सुतरामतिशयेन तीक्ष्णं कंटकवदुःसई, नरान् कायन्तीति नरका जातावेकवचनं, सहित्वा विषय, सप्तसु वनेषु दुःखान्यनुभूय ततः क्रमेणैकेन्द्रियादिजातिषु परिभ्रम्य ततश्च द्वित्रिचतुरिन्द्रियेषु ततोऽपि पञ्चेन्द्रियतिर्यदु, ततश्च प्रभूतसुकृतान्युदयेन पश्चादमानुष्यजनमासाद्य ततोऽपि श्रामण्यमुपचर्यैवमुत्तरोत्तरपदवी मुवमारुह्य यः पुनः पुमान् प्रमादसेवया गमयेत् कालं स दुर्मतिः कथं मोहजालं खङ्घ यिष्यतीति काव्यार्थः । यतिना विशेषतः प्रमादसे विना न जाव्यं । अत्रार्थे मथुरामाचार्यज्ञातमुत्कीर्त्यते
अत्रास्ते मथुरा नाम पुरी पृथुतरा श्रिया । राजते मन्थरो गत्या यत्र योषिजानो घनः ॥ १ ॥ यस्यामश्यामवदना न हि शून्यपदाश्रिताः । धनिनोऽचपलाश्चित्रं घनायन्तेऽस्ततप्तयः ॥ २ ॥ तत्राचार्यः साधुचर्यावर्यः पर्यायशाखिनः । मथुरामनामाऽऽगाविहरन् भूमिमलम् ॥ ३ ॥ श्रवेत्य क्षेत्रमास्थानृत्सश्रयश्राजबन्धुरम् । तस्थिवान् सपरीवारो विहारोग्निमानसः ॥ ४ ॥ साज्यैज्ये रसम्राज्यैः पक्वान्नश्च सदन्नकैः । यथा यथाऽऽस्तिकव्रातैः पोष्यते जतिरागतः ॥ ५ ॥ तथा तथा प्रमादाम्नः पूरैरग्नोधिवद्भुतः। मानमायोर्मिसंकीर्णः क्रोधोद्यधरुवानलः ॥ ६ ॥ वसतिर्वासयोग्येयं शीतवातातपापड़ा । प्राप्यते वस्त्रपात्रादि सुखेनास्तिकवर्गतः ॥ ७ ॥
१ सप्रमादोऽष्टचा-माओ उ जिगिदेहिं मणिओ अनुभेवओो । अन्नाणं संसओ चैव मिच्छानाणं तहेब य । १ । रागो दोसो मइव्सो धम्मंभि य मणायरो । जोगाणं दुप्पणीहाणं अट्ठहा बजियव्वभो । २ ।
121