________________
कास्ते सुखेनैव सिद्धिसाधकाः स्युरत्र किमाश्चर्य ! ये तु जन्मनैव घोरकर्मकारिणः पश्चात्री जिनाशाधारिणस्तदनु तीनोपसर्गानुजूत्या जीवितान्तकारिण इति चित्रं! एतेऽपि केवखश्रीनोकारः श्रूयन्ते श्रीजरतादयः।
अत्रार्थेऽर्जुनारामिकदृष्टान्तः सूय्यतेइत्येव नारहे वासे पुरे रायगिहालिहे। श्रासी पासीकयारामो अच्छायो नाम माखिठ ॥१॥ पुषपूरुससेपीए अभिया रस्कसमिया तासधि वाभिया रमा पामियाणेगपछवा ॥३॥ सोय बंधुमाईजासहित सुहिले जिस । पाखे नियमारामं काम्बुद निरंतरं ॥३॥ त सुमाई बाणेसा विकिणे पुरंतरे । विढवे बहुं दवं सर्च कळं पसाई॥४॥ अन्नया सो सपत्ती वलित्ता वणमिट । जागवश पुरै पुप्फपमतीविग्गपाणि ॥५॥ तस्सारामस्स पासम्मि कुखकमसमागयं । जरकमुग्गरपाणिस्स अस्थि देवख महं॥६॥ खोहस्स पलसहस्सनिम्मियं मुग्गरं करे। धारे सप्पजावो सो त मुम्गरपाणि ॥७॥ तस्स पूरं पसाहेच तमिळूतं सनारियं । पासित्तु जस्कगेहम्मि पुर्वि चेव पविघ्या 1000 इन्नाणं नंदा उच्च जुबणुम्मायझिया । सनिया कामसक्षेणं महोष श्राइन्नया ॥ए। वन्नोग्नं गोभिकत्तारो मंतमेवं कुएंति ते । रमामो रमाएं एयर्सतियं माषिर्य वखा ॥१०॥ बंधिचा श्य मंतिचा पछत्रीय संतिया । जस्कगेहकबामस्स पिच्छं विमुच्या ॥ ११ ॥
25