________________
उपदेश
॥ ३५ ॥
इत्यं जे नए जीवा पुर्ब कुतणेगरूवाई । पावाई ते पत्रा पणुतावं वर्हति जिस ॥ ३५ ॥
farar यमकि सर्व जे धम्ममरिहसंदिहं । पतेऽचि तु न कुएंति तेर्सि कमित्य नित्थारो ॥ ३६ ॥ ॥ इति शूर शिद्दष्टान्तः ॥ ७ ॥
ये परिग्रहादत ( अ ) विरतिभाजः श्री सर्वज्ञाझाविमुखास्ते संसारजान्तिनाजः प्रोकाः, प्राक्तनकाव्ये प्रातिकूध्येन दृष्टान्तदर्शनादधानुलोम्येनामेतनकाव्यमाह---
जिया सिरसा वदति, घोरोवसग्गाइ तहा सहति ।
धम्मस्स मग्गं पय कति, संसारपारं न ते सति ॥ ८ ॥
व्याख्या—ये जना श्राज्ञामादेशं जिनानामईवां शिरसा मस्तकेन वदन्ते, ये च पुनघोराश्च ते उपसर्गाश्च धोरोपसर्गास्तान् सहन्ते, अथ च धर्मस्य मार्ग प्रकटं निश्वद्मतया कथयन्ति ते, नन्विति निश्चितं संसारपारं वनन्ते । तचब्देन यछन्दोऽपि सूचित एवेत्यर्थः । अत्र काव्ये संसारपारप्रापणोपायः पदत्रयेण त्रिघा दर्शितः, एतैखिभिः प्रकारैरनेके सिद्धि प्राप्ताः ये जिनाशां पुरस्कृत्य घोरोपसर्गसोढारस्त एव सिद्धिसौख्यजोकारो, न पुनः श्री सर्वज्ञाज्ञाविमुखाः सर्वथाऽनिष्टजू यिष्ठवपुः कष्टस्रष्टारोऽपि पारप्रापकर, बालतपस्विजनवत् । तथा सद्धर्माध्वनः प्राकव्येन कथयितारो जूरिशः सिकाः । ईदृग्विवाचारचारिमधरा नराः संसारावारपारपारगामिनः स्युरिति नावार्थः । ये पूर्वमेव जिनाशारा -
74
सप्त विका.
॥ ३५ ॥