SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ अपूर्वकरणं प्राय प्रणाधिकेव तिमोयाचा संसारबन्धनमा कदा चिदानन्दमयीमहीनसुखसम्पदम् । खप्स्येऽहं ? सन्मुनिवेन, संयमाध्वनि संचरन् ॥४०॥ कदा गुरोः पदाम्लोजरजः स्वशिरसा स्पृशन् । वपुः पवित्रयिष्येऽहमहङ्कारपरामुखः ॥४१॥ पदप्राणमनप्रहमतिर्यतिततेरहम् । कदा मुदा सहिष्यामि १ःसहाँश्च परीषहान् ॥४२॥ विचिन्तयन्निति स्वान्ते, शान्ते रागोदयात्ययात् । अपूर्वकरणं प्राप्य, निष्पापव्यापमानसः॥ ५३ ॥ घातिकर्मक्ष्यं कृत्वा, छित्त्वा संसारबन्धनम् । संप्राप केवलज्ञानमझानोग्रतमोऽपहम् ॥१४॥ गुणब्धिकेवखिमोच्यमानमाश्चर्यमीदृशम् । सुधनः सार्थपः श्रुत्वा, चेतसीति व्यचिन्तयत् ॥ ५ ॥ अथापृच्छन्महीशका, कुतो हेतोस्तवोपरि । श्रस्माकं स्नेहसम्बन्धस्तता प्रोवाच केवष्ठी ॥ ४६॥ स्वं राजन् ! पुरि चम्पायां, विजयी जयनामराट् । श्रासीः प्रियमतीजा, धर्ता गुणगण श्रियाम् ॥१७॥ कुसुमायुधनामाइमजूवं त्वत्सुतः पुरा । सुरः संयममाराध्य, विमाने विजयोऽजनि ॥४॥ श्रई पुनस्ततः सर्वार्थसिद्धे त्रिदशोऽजवम् । श्रावयोरत्र संजरे, संयोगस्तुष्टिपुष्टये। ए॥ तस्मान्ममोपरि स्नेहः, स्वामिन् । युष्माकमञ्जतः । मिथः प्रजापतामित्थं, जातिस्मृतिरजायत ॥५॥ ततः कर्मक्षयावाप्लकेचवज्ञानशाखिनाम् । श्रमरैमहिमाधिक्यमकारि प्रमदोडुरैः॥ १ ॥ समग्रेऽपि पुरे पौराः, प्रचुरानन्दमेराः । श्रराजन्त वसन्त पादपा श्व पुष्पिताः ॥ ५॥ १ गुणसागर. २ विशेषेक अयो यस्यैताहक नयनामराट-15
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy