________________
निका.
उपदेश॥ २ ॥
तत्रागतस्ताबदवासिताख्यः, प्रोद्दामयः कृतलोहिताक्षः । सार्ध कुमारेण दृढप्रहारः, प्राग्जन्मवैरात् समरं चकार ॥ २४॥ यदंण मुक्तानपि नागपाशान् , विनिर्मिमीते सम स सबिनाशान् । शीषर्कोपरिष्टादचलं च मुक्तं, चक्रे स्वमुष्ट्या कणसाजितम्२५/यदः कुमारण दृढं प्रहृत्य, शारजजराङ्गो विहितः स्वकृत्यः । श्राराटिमाधाय ततः प्रष्टः, परं सुरत्वान्न मृतःस दुष्टः॥२६॥ पुण्यग्रजावेण जितः स यक्षः, कृतश्च घने शशिवधिवक्षः। प्रसूनवृष्टिगगनादिमुक्ता, देवस्तदा मूर्ति किदास्य युक्ता २५॥ विद्याधरस्य क्षितिविश्रुतस्य, श्रीलानुवेगस्य नरेश्वरस्य । विमानमारोप्य सुरैः सजायां, मुक्तो नगयां प्रियसङ्गमायाम् ॥२७॥ शुद्धं कुल मुत्तिरहो न रुघा, जोर्जित नरि मनिश जाखशिकताऽस्तु अनुता जय त्वं, वैतालिकस्तत्र पपा तत्त्वम्।।श्या? श्रीजानुवेगेन नराधिपेन, प्रोवाय तेन स्वमजास्थितेन । सन्मानितोऽयं सुधिया कुमारः, संस्थापितः सद्मनि निर्विकारः॥३०॥ प्रस्तावमालोक्य पुनजंगाद, मापः कुमारं प्रति निर्विपादः।गृहेऽष्टमङ्ख्या मम सन्ति कन्यस्तासां वरस्त्वं नवितासि धन्यः॥३॥ चिह्नाद्यतो यदाजयस्य मेऽत्रार्चिमालिनाम्ना मुनिनाऽहजेत्रा। चक्री चतुर्थो गदितस्त्वमेव, प्रदृश्यसे चामरसृष्टसेवः ॥३२॥
तुल्यं प्रदत्ताः सुखिताः स्वकन्याः, स्युः प्रीतिदायोऽपि पितुजनन्याः।
प्रसद्य पाणिग्रहणं कुरु त्वं, तासां ततो देहि च मे महत्त्वम् ॥ ३३ ॥ नृपाग्रहात्तत्र कृतो विवाहस्ततः कुमारेण सुखाम्बुवाहः। विद्याधरीणां कुलसंजवानां, सद्रुपलावण्यगुपैनवानाम् ॥३॥ मुनेस्तु तस्यैव गिराऽवबुषं, यक्षेण साई तव यहिरुपम् । मदुक्तमाकर्णय जानुवेगः, प्राहाथ तस्येति सूबुद्धिवेगः ॥ ३५ ॥ १सष्ठु बढयं यस्य सः
48