________________
मायसीति स्म सदैव चैत्री, राकेव बाल्यादपि तस्य मैत्री । महेन्द्रसिंहेन समं शुनेन, श्रीशूरजूवबजनन्दनेन ॥११॥ स यौवनेऽन्यस्तसमस्तविद्यस्तेनैव साकं सुहृदाऽनवद्यः । इष्टुं वने चारु वसन्तमासे, बहिः समागात् सुपमानिवासे ॥१२॥ वाहावतीवाहनवानुदारः क्रीमापरो यावदत्कुमारः। श्रश्वाधिरूढोऽपहृतः हाणेन, केनापि तावन्मरुताऽघृणेन ॥ १३ ॥ मुक्तो महाकर्कशकर्करायां, जयप्रदायामटवीधरायाम् ।चिन्तां दधौ चेतसि रक्षसावा, नीतोऽहमत्रास्मि सुधानुजा वा॥१४॥ अश्चात्समुत्तीयं सनामारः, सर्वन बनाम मुरातकारः। शून्यां वनीं तां निशि यूथमुक्तः, स्याद्याहशोबालमृगो वियुक्तः१५ यथा प्रदीपे पतितः पतङ्गः, सनत्कुमारण विमुक्तसङ्गः । ममार तत्रोरुतरस्तुरङ्गः, श्रमण संपन्नशरीरजङ्गः ॥१६॥ अरण्यमध्यन्त्रमलग्नतपः, शुप्कास्यकएनः परिजूतदर्पः। नान्तादियुग्मः पतितो जगत्यामचेतनोऽतीव मृः प्रकृत्या ॥१७॥
एकेन यदेण वनस्थितेन, प्रसिच्य सकाः स कृतोऽमृतेन । मूर्गेनितोऽपृढदिदं व वारि, प्रवर्तते यक्ष जनोपकारि ॥१७॥ पायदोऽप्यवोचत्सखिल कुमार, स्यान्मानसेऽदः सुपदप्रचार । कुनास्ति तन्मानसमेवमुक्ते, प्रोत्पाटितस्तेन स देवशक्तेः ।।१।। *सरोवरस्य स्फुटमानसस्य, प्रान्ते विमुक्तः पयसावृतस्य । कृत्वा प्रणाम ववले स यतः, परोपकृत्युन्नतिवपकदः ॥ १०॥ हसमुखलझोलतरोमिमालं, समीपदेशस्थितपदिवालम् । सुगन्धपायोजचखत्मवालं, परिस्फुरत्तालतमालसालम् ॥ २१ ॥
गोमुग्धवनिर्मलमिष्टनीर, हंसावतीनकनिषेव्यतीरम् । स मानसं नाम सरो ददर्श, प्रोद्भूतनानाविधविमर्शः ॥ २ ॥ प्रातः सरोऽन्तः सवनं विधाय, प्राप्तप्रभोदः कनकाजकायः। जग्राह विश्राममनोकहस्य, बायावतोऽधः सहसोपविश्य॥२३॥ १ जानम्.
47