________________
उपदेश
सप्ततिका
CM
४ काचित्संपन्ना तदा चेतःसौस्थ्यं गतमेव । चेतःसौस्थ्यमन्तरेण धर्मधीनव वर्धते । अथ च धर्म विना जीवस्य सुखाजाच
एव केवल इत्यन्योऽन्याश्रयेण तात्पर्यार्थः। अथ यथा वपुयाधिसंजवश्रवणेऽपि श्रीसनत्कुमारचक्रिणः संवेगरङ्गः सुचनः पावनूव तथाऽन्यैरपि प्राईधन्यः स्वहितमाचरणीयम् । अत्रार्थे श्रीतुर्यचक्रिणः सनत्कुमाराहयस्य समासत एव कथानक मुजाव्यते । तच्चेदं कृतिजनकृतोमाससानुप्रासकाव्यजङ्ग्यैव निरूप्यते| श्रीवर्धमानायु प्रणय, सभ्यतया तत्त्वधियाऽधिगम्य । सनत्कुमारस्य रसेन पुष्टं, चरित्रमेतत् कथयाम्यष्टम् ॥२॥ अस्तीह देशः कुरुजाखाख्यः, पुंसां धनोपार्जनबसख्यः । विराजते तत्र च हस्तिनापुर, महासमृद्ध्या जितदेवतापुरम् ॥शा सत्यक्तमोहा अपि मोहयुक्ता, विशालदोषा अपि मुक्तदोपाः। कुरूपयुक्ता अपि रूपवन्तः, पुरे च यस्मिन्निवसन्ति सन्तः॥शा तत्रास्ति नूपः किल विश्वसनः, स्फूर्जयश्रीधरविश्वसेनः । स्वैरं क्षितौ यस्य यशोमरालश्चिक्रीम कुड्यापयसीव वाला तस्यास्ति कान्ता सहदेव्युदारा, रूपेण रम्नापतिमा सुतारा । चञ्चच्चतुःषष्टिकलासमेता, शरत्पयःश्रेणिरिवाढचेताः ॥ ५॥ चतुर्दशस्वमनिदर्शसूचितः, सुतस्तदीयोऽजनिखक्षणोचितः। सनत्कुमारानिधयाऽतिविश्रुतः, कलाकलापेन शशीव संश्रितः६ क्रमेण तारुण्यमवाप्तवानयं, सीमन्तिनीहन्मृगचागुरामयम् । मुख मृगाङ्कोज्ज्वलमण्डलोपम, नेवघ्यं चास्य पयोरहोत्तमम् ७ नुजावपि छौ परिघोपमानौ, पदौ पुनः कनुपवत्प्रधानौ । वक्षःस्थलं न्यूढकपाटरूपं, रूपं पुनश्चित्तनुवा सरूपम् ॥७॥ सर्वाङ्गशोनागुणवर्णनायां, शक्तिर्न कस्यापि तदीयकायाम्। तेजस्तदीय रविविम्बतुष्य, तीव्र विपत्कौशिकचित्तशश्यम् मुख्य रूपस्य तुखां मुरारिनखः कुबेरोऽपि च नासुरारिन खेशमात्रेण च पश्चबाणः, प्राप्तो जयश्रीसफखप्रयाणः॥१०॥
46
॥१३॥