________________
व्याख्या-रोगः-वातपित्तकफम्लेष्मान्मकैः । शोकैः-पितृपुत्रन्त्रातृविपनिजनितः । यावत् देई-शरीरं दियते सिप्यते। कर्मतिरात्माजनेति तयार पीयते ताश्यते । निजतं ? "ऋतिमहम्मति बिबिशेपेल श्राधिमानमिकी पीमा राजयनादयोऽप्यामयास्तषां सहन्नानि तेषां गेहं गृहं स्थानमित्यर्थः । तावद्यता:-कृतोद्यमाः सन्तो धर्मपत्रे-धर्ममार्गे रमध्वं । श्रहो बुधा इत्यामन्त्रएं, यतस्तेषामेवोपदेशाबकाशः, न तु निर्मेधसां पुंमामिति हेतोः तदामन्त्रएं क्रियते पोच्यते च हितार्थः । यतः प्रोक्तं वाचकमुख्यैः-"न जवनि धर्मः श्रोतुः सर्वस्यैकान्ततो हितवपात् । बुवतोऽनुग्रहबुद्ध्या वक्तुस्न्वेकान्ततो नवति ॥१॥ ततो तोवुधा ति प्रयोगः । मुधा वृत्रा मा ति निषेधावेऽव्ययं, दिवसान् गमयध्वमित्यदरार्थः॥४॥
पुनरप्यमुमेवार्थ समयनयतनं पश्चमकाव्यमाइजया उदिलो नणु कोवि वाही, तया पणता मणसो समाही।
वीए विणा धम्ममवसिङ्गा, चित्ते कहं पुस्कत्तरं तरिझा ॥५॥ व्याख्या-यदा कदाचिदी-उदयं प्राप्तो नन्विति निश्चय कश्चिदपि व्याधिस्तदा । किं स्थादित्याह-ग्रकर्षे अक्षष्टो मनसचेतमः समाधानं ममाधिः सास्थ्यमित्यर्थः । च्याची समुत्पन्ने मनसः समाधानं कुत इत्यर्थः । पुटिङ्गपि41 खीत्वनिर्देशःप्राकृतत्वात् । “तीए विखेत्यादि" या (तेन) विना समाधिमन्तरण घममतिधमबुभिवमन्निवासं कुयान् चिच्चे मनसि कथंकारं । श्रथ च खरं कथं केन प्रकारछ तरेडीवः? न कथमपीत्यर्थः । यदा रोगोत्पतिः शरीरे
45