________________
उपदंश-
सप्ततिका
॥२२॥
वङ्सु जीव हिंसप्पस,सत्तूण चवरि करितोस पोस। परिहरसु सयख तं दोसमोस, अश्दुधर मम करिमषिहिंसोस
अकरजाव चित्तिहि धरेसु, मायानियापसल्लुझरेसु । समजाव सबसत्तेसु धारि, समरस्स विसेसिहि गुण वधारि ॥ ४ ॥ पणिपरिश्रणुसास थप्पि अप्प,तिणि दूरिहिं नजिकय जववियप।वावंतउ सुहकाएम्मि चित्त,तस्कणि दसपाणिहिं सो विएत
सहसारदेवलोयम्मि पत्त, तब यि सुह लुज समत्त । तत्ती चवितु अहिही विदाह, सिवसुह पत्रिय इब्नगेहि ॥ ६॥ जह तेस उमझदुबंधवो वि, बहुकूमकरम्परिपूरित वि। मित्तोवम गणिय न दुनाव, तसु उप्परिश्राणिय सुइसहाव ॥८॥
॥घात ॥ अन्नेदिवि तह किर निम्मिय मण घिर धारिय जिएवर धम्म धुर । कायबा मित्ती सुकय पवित्ती सम्बोवरि जग सुक्खकर ॥ ॥
॥ति कुबेऽपि मैत्रीनावप्रतिपत्तौ समरविजयकीर्तिचन्षसंधिः॥ श्रथ धार्थिनां साधूनां श्राधानामपि च दीर्घदर्शित्वमेव श्रेयस्करं । अनागते व्याधौ यद्यात्महितं साध्यते तदा साधीयः । पयःपूरप्रसरेप्रति रे जाते पालिवन्धनं श्रबन्धनप्रायमेव तथा समागतेऽप्यमेयामये ज्ञाते सति यदि श्रेयः समाचर्यते तयापि साधु । तदुपर्युपदेशमाह । प्राकनकाव्यप्रान्तपदे अजस्य प्राप्तिर्जीवस्य प्रोका, साप्येवं क्रियमाप साधीयसी, तद्यथा दीर्घदर्शित्वमेव व्यञ्जयति
रोगेहि सोगेहि न जाव देह, पीमिडाए वाहिसहस्सगेई । तावुङया धम्मपहे रमेह, बुहा मुहा मा दियहे गमेह ॥४॥
44