________________
उपदेश
॥१७॥
पाटोदासीनामेकान्ते तत्पतिस्तामपृष्ठत्-"किं त्वमुपहतसङ्कटपेव चिन्तयसि ?" । एवं पृष्टे च तया पूर्वसूचितो दोहदोदन्तः
सप्ततिका. स्वपतय प्रोक्तः। तं च श्रुत्वा स तां समाश्वामितवान् । अथ मध्यरात्रसमय सन्नः सपहरणश्चम स्वगृहानिर्गत्य नगर रमध्यन जुन्या पूर्वोक्त गोमएमप श्रायातः । तत्रत्यगवादिस्तनाद्यवयवांश्वित्वा गृहीत्वा च स्वगृहमागत्य तौस्तस्यै दत्त-18 वान् । सा च दोहदं तैयंपनीतवती । नवमु मामेनु समधिक व्यतीतषु सा दारक प्रसूनवती । तस्य च विस्वरादिस्वरूपं रुदितं श्रुत्वा बहवो गवादयो जीता चविनाश्च पलायिताः । एतदनुसारेण तस्य दारकस्य गोत्रास इति मातापितृन्यां नाम स्थापितं । सुनन्दन तत्पित्रा स कुखनायकत्वे निवेशितः । स पाधार्मिकः पापरतिश्च समजनि । स च सदाऽर्धरात्रे स्वसननो निर्गत्य पूर्वोक्तमएमपे गत्वा गवाद्यवयवानिकृत्त्य गृहमागत्य तानास्वादयन् विचरति । पञ्चवर्षशतानि घोरपापपारातियन कोपचित्य शर्करति द्वितीयनरकपृथिव्यां त्रिसागरोपमायुनारकोऽजनि । तच पूर्वोक्तविजयमित्रसार्थपतितार्या मुलघा मृतापत्यकाऽऽसीत्, तत्कुही च स गोत्रासजीवोऽवातरत् , जाते च तस्योंकित इति नाम दत्तं माता-18 पितृन्यां, प्रथमं जातमात्रेऽवकरके त्यक्त्वा पुनरात्तत्वात् । स च पञ्चधात्रीपरिपाखितो वर्धते । अन्यदा तत्पिता विजयमित्रमार्थवाहो गणिमादि चतुर्विषं जाम गृहीत्वा पोतेन अवासमुझेगष्ठत् । पोते जम्ने विजयमित्रोऽशारणो मृतः । स्त्या सर्वे स्वाधीन कन्यं गृहीस्वा गताः । तां च प्रवृत्ति अत्या सुनकाऽमूर्तीत् । ततः स्वस्थीय स्वपतिमृतकार्यमकापीत् । सुजमाऽपि यदा शोचन्ती मृता तदा राजपुरुषा श्रागत्य त दारकं वहिः क्षिावा तद्वहमन्यस्मै दसवन्तः। स २७॥ दारको मुस्थत्वा सर्वत्र परिधमन् वर्धते, परिपाव्या एतादिव्यसनी जातः । अन्यदा स कामध्वजगणिकया संप्रखमः।।
34